________________
5
56-
SAHASABASSAGE
बीजबुद्धीहि, बुद्धीहिं; पदाणुसारीहि, संभिक्षसोतेहिं, सुयधरेडि, मणवलिएहिं, वयवलिएहिं, कायलिएर माणबलिएहिं, वंसंणबलिएहिं, चरित्तबलिएहिं, खीरासबेहिं,मधुआसवेहिं, सप्पियासवेहिं, अक्खीणमहाणसिएहिं चारणेहिं, विजाहरेहिं, चउत्थभत्तिएहिं, एवं जाव छम्मासभत्तिएहिं, उक्खित्तचरएहिं,निक्खित्तचरएहिं, अंतचरएहिं, पंतचरएहिं, लूहचरएहिं, अबइलाएहिं, समुदाणचरएहिं, मोचरएहिं, संसहकप्पिएहिं, तब्जाय | पलकेवलज्ञानमुनिसम्यक्त्वमांडलिकदेशविरतिप्रभृत्यष्टौ पदवी प्राप्नुवन्ति, शेषाः पञ्चदशन । प्रसङ्गादिति अपि लिखितम् । द्रव्य८. लोकप्रकाश पृष्ठ
- अथ प्रस्तुतं वच्मा-धीजकल्पा बुद्धिर्येषां ते तैः, कोष्ठ इव बुद्धिर्येषां ते तैः, पदं प्रति अनुसरणशीला बुद्धिर्येषां ते ते, ४ भिमानि एकार्थबाहीणि इन्द्रियाणि येषां ते तैः संमिश्रोतोभिः,श्रुतधरैः, मनसा बलं येषां ते दुर्दर्षेऽपि कार्य अक्षोभ्यचेतसः, षण्मासं है यावत् प्रत्युत्तरदानेप्रतिक्षोभ्यवचसा दुर्वादिन प्रति निराकरणशीला वचनबलिनस्तैः, काया शरीरं परीषहादिभ्यः अकम्प्रचलं येषांद
ते कायवलिनस्तैः, ज्ञानेन मत्यादिना बलिनस्तैः दर्शनं निश्शंकितादितत्त्वश्रद्धानरूपं तेन बलवन्तस्तैः, चरित-षट्कायसंयमः कर्मणां| ४चयस्य रिक्तीकरणं चारित्रं तेन बलवद्भिः, क्षीराश्रवलब्धिमद्भिः, मध्वाश्रवलब्धिमद्भिः, सप्पिः घृतं तदास्वादवाक्यलब्धिमद्भिः, अ.
क्षीणा महानसिकलब्धिमद्भिः एतेषां सर्वेषामपि पदानां अर्थों व्याख्यातोऽस्ति, अङ्गुष्ठादिप्रश्नोत्तरविघामद्भिः, चतुर्थभक्तिमद्भिःएकान्तरोपवासकारिकैः चतुर्थभक्तशब्द:-एकक्षपणपर्यायः, एवं षष्ठभक्तकैः-उपवासद्वयकारकै, अष्टममक्तकैः-उपवासत्रयकारकैः, एवं, दसम-दुवालस-चोदस-सोलस-मास-दोमास-तिमास-घउमास-पश्चमास-पण्मासा एतचपःकारकैः, एवं तपोधिकारात् द्रष्टव्यम् ।
1