SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ जान०वि० प्रभ०व्या० प्रचि लब्धि REAC स्वरूपम् ॥६॥ नखा केशा रवाधान्यदपि योगिशरीरज । भजते भैषजीभावमिति सर्वौषधिः स्मृता ॥१॥ तथाहि-तीर्थनाथानां, योगभृचक्रवर्तिनां। देहास्थिसकलस्तोमः, सर्वः स्वर्गेषु पूज्यते॥२॥ [मुद्रित योगशास्त्रवृत्ति पृ. १२-२] किं च मेघमुक्तमपि वारि यदंगसंगमालदीवाप्यादिगतमपि सर्वरोगहरं भवति । तथा विषमूञ्छिता अपि यदंगसङ्गे वातस्पर्शा| देव निर्विषाः स्युः। विषसंपृक्तमप्यत्रं यन्मुखप्रविष्टं सदविषं स्यात्-महाविषव्याधिवाधिता अपि जीवा यद्वचः-श्रवणमात्रादर्शनाच वीत| विकाराः स्युः, एष सर्वोऽपि सौषधिपकारः ८। | वैक्रियलब्धिरनेकधा तद्यथा महत्त्वं-मेरोरपि महत्तरशरीरकरणसामर्थ्य १ लघुत्वं-वायोरपि लघुतरशरीरताकरणं २ गुरुत्वं | वज्रादपि गुरुशरीरतया इन्द्रादिभिरपि प्रकृष्टवलैर्दुस्सहता वा ३ प्राप्तिर्भूमिस्थस्याङ्गुल्यग्रेण मेरुपर्वताग्रप्रभाकरादिस्पर्शसामर्थ्य ४ अप्सु भूमाविव प्रविशतो गमनशक्तिः अप्स्विव भूमावुन्मजननिमजने वा प्राकाम्यं ५ इशित्वं त्रैलोक्यस्य प्रभुता तीर्थकरत्रिदशेश्वरऋद्धिविकुर्वणं ६ वशीत्वं-सर्वजीववशीकरणलब्धिः ७ अप्रतिघातित्वं अद्रिमध्येऽपि निशई गमनशक्तिः ८ अन्तर्धानमदृश्यरूपता ९ | कामरूपित्वं युगपदेव नानाप्रकाररूपविकुर्वणशक्तिः १० इत्याधनेकविधवैक्रियलम्ध्यन्तर्गता अणिमादयः सिद्धयो भवन्ति ॥९॥ आशी-दाढा तग्गय महाविसासीविसा दुविह भेया। ते कम्मजाइभेएणणेगहा चरविहविगप्पा॥१॥ आश्यो | वदनमध्यगतदंष्ट्रास्तासु विषं येषां ते 'आशीविषा, आशीरिष्टप्रशंसायां दंष्ट्रायां पवनाशिनामित्यनेकार्थतिलकवचनात् ते द्विधा जातितः कर्मतक जातितो वृश्चिकमण्डकोरममनुष्यजातयः, वृश्चिकविषं तूत्कर्षतोर्द्धभरतममाणशक्तिः परं न केनापि कुता कुर्वाणा कारिष्य ॐॐॐॐॐॐ45ब HOK
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy