________________
शान०वि० प्रश्न-व्या०
लब्धिस्वरूपम्
॥५॥
SAKASIAA5%OE
तत्र तत्त्वार्थश्रद्धानरूपं सम्यक्त्वं स्याद्वादमतप्रतीतिः अस्तित्वमस्तिभावेन,नास्तित्वं नास्तित्वभावनैः। उभयत्वमेकभावेषु तत्त्वं स्याज्जिनभाषितं ॥१॥ इत्यादिरूपं तच्चानेकविधं यदुक्तं
दसणमिह सम्मत्तं तं पुण नन्नत्थ[तत्तत्थ] सहहणरूवं । खइयं खओवसमियं तहोवसमियं च नायव्वं ॥१॥ वेयगमवि सासायण पञ्चविहं होइ चत्तमिच्छत्तं। आयारमट्ठभेयं जो पालेइ तस्स सम्मत्तं ॥२॥
इत्यादिरूपा लन्धिः-प्रापणं सम्यक्त्वलब्धिः १, पृथक्त्वपल्योपमस्थितिमिथ्यात्वाऽपनयतो अणुव्रतप्रापणलन्धिः-अणुलब्धिः, | समतम्मि य लद्धे पलियपहुत्तेण सावओ होइ, चरणोवसमखयाणं सागरसंखंतरा हुँति ॥१॥ इति वचनात् , [प्रवचन वृत्ति पृ०४०४] जीवो यदा प्रन्थिमेदं कृत्वा सम्यक्त्वं प्राप्नोति ततो पश्चात् अन्ताकोटिस्थितिमध्यात् पलियपहुत्तत्ति केऽपि द्विपल्यस्थितिन्युना क्रियते केऽपि त्रिपल्योपमन्यूना क्रियते एवं यावत् नवपल्योपमपर्यन्तं तदा देशविरतस्य प्राप्तिः स्यात् । अणुशरीरकर| णशक्तिः यथा विशच्छिद्रमपि प्रविशति तत्र चक्रवर्तिभोगानपि भुते इत्यणुलब्धिः। तथा सर्वविरतिलब्धिः सप्तदशधा संयमप्रापणं पश्चाश्रवविरमणं पञ्चेन्द्रियनिग्रहः कषायजयः दण्डत्रयविरतिप्रापणं तदेव लब्धिः सर्वविरतिलब्धिः ३। मलो-जल्लः कर्णवदननासिकानयनजिह्वासमुद्भवः शरीरसंभवश्च यत्प्रभावात्सुगन्धीभवन् सर्वत्र भेषजीभावं भजते सा लब्धिर्मललब्धिः, लब्धिशब्दस्य प्रतिपदं योजना कार्या, सा मलौषधिलब्धिः कस्याऽपि शरीरकैदेशे समुत्पद्यते कस्याऽपि सर्वस्मिन् शरीरे, यदि स तेन आत्मानं परं वा व्यपगतरोग| मिति चुळ्या लिम्पति तदा व्याधेरपगमो भवति ४॥ मूत्रस्य पुरीषस्य वाऽवयवो विगुड् इत्युच्यते । अन्ये तु विगुड् विष्टा प्रश्रवणं च | ते द्वे औषधी यस्य विपुडौषधिरित्याहुः, अन्ये वित्ति विष्टा ताः संति पत्ति पासवणं 'एए अन्ने य बहु जेसिं सुरहिणोऽव
ॐॐॐॐ5445