SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ ६ सती पठिता, विष्यामः शुतज्ञानवद्भिः सम्पअधिः सर्वरोगा EASHISHASHREEKRESUCCE कविता पुष्षधरेहिं अघीता वेउव्धीहिं पतिक्षा, आभिणियोहियनाणीहिं, सुयनाणीहि, मणपज्जवनाणीहिं, केवल नाणीहिं, आमोसहिपत्तेहिं, खेलोसहिपत्तेहि, विप्पोसहिपत्तेहिं, जल्लोसहिपत्तेहिं, सब्वोसहिंपत्तेहिं, सती पठिता, विकुर्विभिः-वैक्रियलब्धिधारिभिः प्रतीर्णा आजन्म पालिता इत्यर्थः, आभिनिवोधिकज्ञानिमिः-मतिज्ञानवद्भिस्तथा श्रुतं आचाराङ्गादि तदध्येभिः श्रुतज्ञानवद्भिः सम्यक्प्रकारेण यतनया अनुचीर्णा प्रतिक्षणं प्रतिक्षणं आचरिता, मनापर्यवज्ञानिभिः केवल मज्ञानिमिः आमर्शः-स्पर्शः स एव औषधिरिव औषधिः सर्वरोगप्रहर्तृत्वात् तपश्चरणप्रभावात् लम्धिविशेषः तेन प्राप्ता येते तैः एवं सर्वत्र दायोज्यं । खेलो-निष्ठीवनं तदेव औषधिरिव औषधिस्ता प्राप्तास्तैः, विड्पा-मूत्रपुरीषावयवा अथवा विडत्ति विट-विष्टा पत्ति-प्रश्रवणं | | मत्रं शेषं तथैव व्याख्यातं, जल्ल:-शरीरमलस्तदेव औषधिरूपं येषां ते तैः जल्लोषधिलब्धिवादिः, सर्व एव आमादयः लब्धयः उक्ता अन्ये च बहवः अवयवाः सर्वा अपि औषधयस्ताः लब्धाः-प्राप्तास्तैः, अथ प्रसङ्गादागतं लब्धिस्वरूपं किञ्चिदवबोधाय लिख्यते सम्माणु सम्वविरई मल-विप्पाऽमोस खेल सम्वोसही। विउव्वी आसीविस ओही रिउ विउले केवलयं ॥१॥ संभिन्न की जिण हरि बले चारण धुव्व गणहर पुलाए ।आहारग महुघयखीरआसवो कुंडबुद्धीय ॥२॥ बीयमई पैंयाणुसारी अक्खीणग तेय सीयलेसाइ।इय सयल लद्धिसंखा भवियमणुयाणमिह सव्वा ॥३॥ इति पूर्षाचार्यप्रणीतगाथात्रयं विचार्यते
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy