________________
संवरद्वारे
नव्या वृत्ति
अहिंसाया कारकाः
BSNISH453
॥४॥
अहिंसा जा सा, अपरिमिपमाणसणधरेहिंसीलगुणविणयतवसंयमनायकेहिं तित्थंकरहिं सबजगजीववच्छ
तिलोगमहिएहिं जिणचंदेहिं सुद्द दिट्ठा ओहिजिणेहिं विण्णाया उज्जुमतीहिं विविट्ठा विपुलमतीहिं वि. पुरुः प्रकाशिता तामाह
अपरिमितं-अमेयं शानदर्शनं येषां ते वैरित्यर्थः, शील-समाधानं तदेव गुणः शीलगुणः विनयतपःसंयमाच तान् नयंति प्रापयन्ति ते नायकाः स्वस परेषां वा तैस्तीर्थकरैर्दादशाङ्गसङ्घप्रथमगणघरकृतिः तित्थं भंते 'तित्थं चाउवण्णे संघे पवयणे पढ
मगणहरे या' इति वचनात् , सर्वजगजीववत्सलैः योगक्षेमकारित्वात् करुणोपेते, त्रैलोक्यमहितैस्तीर्थकरनामकर्मणः जगत्पूज्यनी४ यत्वात् , जिनचन्द्रैः-कारुण्यैकनिशाकरैः जिना:-सामान्यकेवलिनस्तेषां मध्ये चन्द्रा इव चन्द्रास्तैः, सुष्टु शोमनतया दृष्टा केवला
लोकनतः स्वरूपतः कार्यतब । सम्यग् विनिश्चिता तत्र गुरूपदेशतः कर्मक्षयोपशमादा बाह्याभ्यन्तरकारणतः, कार्यतस्तु अस्याः प्रम|सयोगात माणव्यपरोपणकदपि हिंसा प्रतिपक्षरूपत्वात् यतनापरिणामेनेति प्रोक्ता। विशिष्टावधिज्ञानिनस्तैरपि विज्ञाता परिक्षया युद्धा विशिष्टतया ज्ञाता, प्रत्याख्यानपरिक्षया च सेविता । ऋज्वी सामान्यग्राहिणी मतिर्येषां ते ऋजुमतयस्तैः ऋजुमतिमिष्टा अवलोकिता, विपुला-विशिष्टविशेषग्राहिणी मतिर्येषां ते विपुलमतयस्तैर्विपुलमतिभिर्विशेषतो दृष्टा, ऋजुमति-विपुलमतिबिमेदा अपि मनःपर्यवज्ञानिमः कथ्यन्ते सार्द्धद्वयद्वीपस्थितसंज्ञिपञ्चेन्द्रियमनोगतपर्यायवेदिनस्वैर्नितरां दृष्ट्वा रिउसामण्णं तम्मत्तग्गाहिणी मइ रिउमवि घडमित्तं चिन्तियमणेण नाणं पायं मणोदब्बे, विउला विसेसगाहिणी मई सा विजलमई नाणम्मि मयसो. पणिय वा पाडलीपुत्तो घडोणेण ॥२॥ इति विशेषस्तु नन्दीतो ज्ञेयः। उत्पादाग्रायणीयादिचतुर्दशपूर्वपररपीता श्रुतान्तर्गुम्फिता|
ऊजद
॥४॥