________________
STOCK
यगुणमिम्मियाई पजपनामाणि होति अहिंसाए भगवतीय वर्ष २१] एसा सा भगवती अहिंसा जा सा भी. याण विव सरणं, पक्लीणं पिव गमणं, तिसियाणं पिवसलिलं, खुहियाण पिव असणं,समुहमझे व पोतवणं, पउप्पयाण व आसमपर्य, दुहटियाणं च ओसहिवलं, अरबीमझे बिसस्थगमणं, एत्तो विसिहतरिका अहिंसा जा.सा पुढविजलअगणिमारुयवणस्सइबीजहरितजलचरथलचरखहचरतसथावरसव्वभूयखेमकरी एसा भगवती जीवं करोतीति निर्मलकरा एवमादीनि-एवं प्रकाराणि निजक-स्वकगुणनिष्पादितानि निम्मितानि यथार्थानीत्यर्थः, पर्यायनामानि तद्धर्माश्रितानि भवन्ति इत्यर्थः । अहिंसाया दयायाः भगवत्याः इति पूजावचनं । ___ एषा पूर्वोत्तमामार्थसार्था भगवती पूज्या अहिंसा कीशी? या सा प्रसिद्धा मीतानां-मयप्राप्तानां देहिनां शरणमिव शरणं गृहं त्राण १ पक्षिणां विहायोगमनमिव गमनं यथा पक्षिणां गतौ गमनाधारः आकाशं तद्वत् सकलधर्माणामाधारः अहिंसा २ दृषिवानामिव सलिल-बलं प्राणरक्षणत्वात् ३ क्षुधितामामिव अशनं भोजनं 'अनं प्राणा घृतं तेज इति वचनात् ४ समुद्रमध्ये पति-18 तानां यथा पोववहन प्रबहणमापणं ५ चतुष्पदानां यथा आश्रमपदं-गोष्ठतुल्यं बाथमे यथा चतुष्पदास्तिष्ठन्ति ६ दुःखस्थितानां च | यथा ओपपिपल यथापीडितानां औषधिस्तोपकारिणी ७ अटवीमध्ये यथा सार्थवाहागमनं यथा सार्थपतिररण्ये सुखकत्तथा अहिंसा। 3 | एतेभ्योऽपि विशिष्टता प्रधानतरा अहिंसा शरणादीनामपि विशेषणेभ्यः या सा, पृथ्वी जल-अप्काय: अनिस्तेजस्कायः मारुतोवायु बनस्पतिः बीजा शाल्यादयः हरितास्तुणादयः जलचरा मत्स्सादयः खलचरावतुष्पदाः खचराः-पक्षिणः सा दीन्द्रियादयः। सावराः पृथिव्यादयः एतेषां सर्वभूतानां क्षेमकरी कल्याणकरी एषा भगवती पूज्या अहिंसा या सा प्रसिद्धा एतादृशी अहिंसकैः
AVACARBA