________________
ANONS
&३७ समिई ३८ सील ३९ संजमो ४०तिय सीलपरिघरो ४१ संबरो ४२ य गुत्ती ४३ ववसाओ४४ उस्सो ४५ बान०वि०
संबरद्वारे HTTPजनो ४६ आयतणं ४७ जतण ४८ मप्पमातो ४९ अस्सासो ५०वीसासो५१ अभओ५२ सव्वस्सवि अमाघाओ P M
1॥५३ चोक्ख ५४ पवित्ता ५५ सूती ५६ पूया ५७ विमल ५८ पभासा ५९५ निम्मलतर ६० त्ति एषमादीणि निय-13 नामानि
ऋदिसंपनिमिचत्वात्, ३३ रखा-जीवरक्षणस्वभावत्वात् , ३४ सिखावासो-मोक्षनिवन्धनत्वात् , ३५ अनावः कर्मबन्धनिरोधोपाय॥शा | स्वात् , ३६ केवलिनां स्थानं केवलिनामहिंसैव तत्र व्यवस्थितत्वात् योगनिरोधस्वात् अन्यथा जावंच भारम्भ समारम्भ
Bाबा इत्यादिवत्रविरोधापरित्यं बहुबक्तव्यमस्ति तत्तु नोक्त । ३७ शिव-निरुपद्रवहेतुत्वात् , ३८ समिति-सम्यक्प्रवृत्तिरूप| त्वात् अहिंसासमितिः, ३८ शीलं समाधानरूपत्वात् , ४० संयम:-हिंस्रोपरतत्वाद, ४१ शीलं सदाचारो प्रम वा तस्य गृहं चारित्रस्थानं, ४२ संघरब प्रतीतानाश्रवत्वेन, ४३, गुप्तिः अशुभाना मनाप्रमृतीनां रोषः, ४४ विशिष्टः शोभनः अवसायः अविकलभावसंपमत्वात् विशिष्टव्यापारः, ४५ उच्छ्यो -भावोमतित्वं, ४६ यज्ञो-मावदेवपूजा, ४७ आयतनं-गुणानां आश्रया, ४८ पजनं-अभयस्य दानं यतनं वा-प्राणरक्षणप्रयत्नः, ४९ अप्रमादःप्रमादवर्जन, ५० आश्वासः परमप्तिहेतुत्वाद, ५१ विश्वासो-वित्रंभः प्राणिनां, |५२ अभयः-सर्वप्राणिगणस्य निर्भयत्वं, ५३ अमाघातः अमारिक मरणरहितत्वात् , ५४ चोथा पवित्रा पवित्रादपि पवित्रा एकार्थशब्दद्वयोपादानात् अत्यर्थ पवित्रा अथवा ५५ पविवत् वज्रवत् वायते इति पवित्रा, ५६ शुचि:-मावशौचरूपा आह च- - __ सत्यं शौचं तपः शौचं शौचमिन्द्रियनिग्रहः । सर्वभूतदया शौचं, जलशौचं च पञ्चमं ॥१॥ इति
॥३॥ __५७ पूता पवित्रा पूजा वा भावतो देवताया अर्चनं, ५८-५९ विमलः प्रभासा च तमिवन्धनत्वात् , ६. निर्मलं-कर्मरजोरहित
RRRRRRRREKKS