________________
got satsat
समिद्धी १९ रिद्धि २० विद्धी २१ ठिती २२ पुडी २३ नंदा २४ भद्दा २५ विसुद्धी २६ लद्वी २७ विसिद्वविद्वी २८ कल्लाणं २९ मंगलं ३० पमोओ ३१ विभूती ३२ रक्ता ३३ सिद्धवासो ३४ अणासवो २५ केवलीण ठाणं ३६ सिर्व १६ बोधि - सर्वज्ञधर्मप्राप्तिः अहिंसा - अनुकम्पा सा व बोधिकारणं यथा - अणुकरूपऽकामणिज्जरबालतबे दाणविणयविग्भङ्गे संजोगविप्पजोगे वसणूसबहडिसक्कारे ॥ १॥ इत्यावश्यक नियुक्तिवचनात् १७ तथा बुद्धिः - साफल्यकारणत्वात् तथा चवरिलासला पंडिय पुरिसा अपंडिया चैव । सव्वकलाणं पवरं जे धम्मकलं न याणंति ॥ १॥ धर्मचाहिं सेब, १८ धृतिविचदाढर्थ, १९ समृद्धि: - आनन्दहेतुत्वात् २० ऋद्धिः लक्ष्मीहेतुत्वात् २१ वृद्धिः पुण्यमकृतिसम्पादनात्, २२ स्थिति | खाद्यपर्यवसितमोक्षस्थितिहेतुत्वात्, २३ पुष्टिः पुण्योपचयकारणत्वात्, पुरा पापापचयः पुष्टिर्वा, २४ नन्दयति स्वं परं वा इति नन्दा २५ भद्रं कल्याणं खस्य परेषां वा करोतीति भद्रा । २६ तथा विशुद्धिः - पापक्षयोपायत्वेन जीवनिर्मलतास्वरूपत्वात् २७ लम्बि केवलज्ञानादिलब्धिनिमित्तत्वात्, २८ विशिष्टदृष्टिः- प्रधानदर्शनं खाद्वादमित्यर्थः अन्यदर्शनस्याऽग्राधान्यमेव यदुक्तं -
कितीए पढियाए पयकोडीए पलालभ्याए, जत्थेत्तियं न नायं परस्स पीडा न कायव्वा ॥ १॥ २९ कथं - आरोग्यं तत्प्रापकत्वात्कल्याणं, ३० मङ्गलं- दुरितोपशमकत्वात्, ३१ प्रमोद हर्षोत्पादकत्वात्, ३२ विभूतिः - सर्व१ अनुकम्पा कामनिर्जराबाळतपोदानविनयविभङ्गाः । संयोगविप्रयोगों व्यसनोत्सव दिसत्काराः ॥१॥
२ द्वासप्ततिकलाकुशला, पण्डितपुरुषाः अपण्डितामेव सर्वकलानां प्रवरां, ये न धर्मकलां जानन्ति ॥१॥
३ किं तया पठितया पदकोटपा, पलालभूतया । यत्रेयत् न ज्ञातं परस्य पीडा न कर्त्तव्या ॥१॥