________________
SASACAUSESS
याइं नरगतिरियमणुयदेवगतिविवजकाई सव्वजिणसासणगाई कम्मरयविवारगाई भवसयविणासणकाई दुहसयविमोयणकाई सुहसयपवसणकाई कापुरिसदुरुत्तराई सप्पुरिसनिसेवियाई निव्वाणगमणसग्गप्पणायकाई संवरदाराइं पंच कहियाणि उ भगवया ॥ तत्थ पढम अहिंसा जा सा सदेवमणुयासुरस्स लोगस्स भवति वीवो यथाभुवसागरे देशितानि यानि कथितानि, तथा तपः-पूर्वकर्मनिर्भरणफलं संयमा-पृथिव्यादिसंरक्षणलक्षणोऽभिनवकर्मानुपादान| फलसादूपाणि व्रतानि तपासंयमयोर्नास्ति व्यय:-क्षयो येषु तानि, तथा शीलं-भोगेषु संकल्पसमाधानं, गुणाश्च विनयादयः तैर्वराणि
प्रधानानि यानि व्रतानि तानि शीलगुणवरव्रतानि, तथा सत्यं मृषावादवर्जनं आर्जवं-मायावर्जन तत्प्रधानानि व्रतानि यानि तथा | सत्यार्जवाव्ययानि वा, तथा नरकतिर्यग्मनुजदेवगतीर्विवर्जयन्तीति-मोक्षप्रापणेन तासां गतीनां व्युच्छेदकानि यानि, सर्वजिनः शिष्यन्ते-प्रतिपाद्यन्ते यानि सर्वजिनशासनानि । कर्मरजो विदारयन्ति-स्फोटयन्ति तानि विदारकानि, भवशतविनाशकानि अतएव | दुःखशतविमोचकानि, सुखशतप्रवर्तकानि । पुनः कीदृशैः कापुरुषैः कातरैर्दुखेन उत्तीर्यन्ते निष्ठां नीयन्ते इति । सत्पुरुषर्षीर निषेवितानि | सत्पुरुषप्राप्ततीराणीत्यर्थः हिच पुरुषग्रहे स्त्रीणामुपलक्षणं न तनिषेधोत्र प्रतिपत्तव्यः, बहु वाच्यं तत्तु ग्रन्थान्तरादवसेयं । पुनः कीदृशानि निर्वाणगमनमार्ग इव माग्गों मोक्षमार्गों यानि तानि, तथा स्वर्गप्रयाणकानि-देहिना खर्गे गमने प्रयाणकानि पापणकानि यानभूतानि वा सर्वत्र कर्मधारयस्तानि, महाव्रतसंज्ञितानां संवरद्वाराणि पश्च संख्याकानि । एतेषां एतन्माहात्म्यं कथं विशिष्टमणेतृत्वात् तदाह भगवता-श्रीमन्महावीरेण कथितानि अतो हेतोः स्वर्गापवर्गप्रदानीति भावः इति प्रथमसंवराध्ययनप्रस्तावना ।
वत्र तेषु पञ्चसु मध्ये प्रथम-आद्यं संवरद्वार अहिंसा, किंभूता ? सदेवमनुजासुरलोकस्य भवति, द्वीपो यथा गाधोदधिमध्यममानां
-
+S
वर