SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ बान०वि० मनव्या संबरद्वारे अहिंसाया नामानि ॥१॥ पहम होइ अहिंसा वितिय सवयणति पातं । बत्तमणुभाय संवरो यमचेरमपरिग्गहत्तं च॥२॥ तत्थ |पहम अहिंसा तसथावरसयभूयखेमकरी। तीसे सभावणाओ किंची बोच्छ गुणुरेसं ॥२॥ ताणि उ इमाणि सुब्बय! महव्वयाई लोकहियसव्वयाई सुपसागरदेसियाई तवसंजममहब्बयाई सीलगुणवरब्बयाई सजवव्य| प्रथमं संवरद्वारं भवति अहिंसा १, द्वितीय सत्यवचनमिति प्ररूपितं भगवतिः २, तृतीयं अदत्तविपथं दर्ष-वितीर्ण अशनादि अनुज्ञातं खामिजीवतीर्थकरगुरुमिरिति भोग्यतया, संवरोत्ति दत्तानुज्ञातग्रहणलक्षणः संवरस्तृतीयः ३ चतुर्थ ब्रह्मचर्य शीलं ४ पत्र | अपरिग्रहत्वं च संवरौ ॥२॥ ___ तेषु पञ्चसु मध्ये प्रथम संवरद्वार अहिंसा-जीवघातवर्जन 'कल्लाणकोडिजणणी दुरंतदुरियारिवग्गनिट्ठवणी, इक्कुचिय जीवदया भणिया वरनाणदंसीहिं॥१॥ इति कीदृशी ? प्रसस्थावराणां सर्वेषां भूतानां क्षेमकरणशीला कुशालकारिणीत्या, तस्या अहिंसायाः सभावनायास्तु-भावनापश्च| कोपेताया अग्रे वक्ष्यमाणायाः किश्चित् अल्पं अल्पं वक्ष्ये गुणोद्देश-गुणोत्कीर्चन मिति ३ . यानि संवरशम्देन अभिहितानि तानि नामानि हे सुव्रत ! शोभनव्रत! जम्यूनामन् ! महांति-करणत्रयेण यावजीवं सर्व| विषयनिवृत्तिरूपत्वात् महाँति अणुव्रतापेक्षया वा बृहन्ति व्रतानि-नियमा-यमा वा । लोके धृतिदानि जीवलोकचित्तस्वास्थ्यकारीणि, १पर्व पञ्चाश्रवस्याऽपि प्रतिपक्षिपञ्चसंवरान् उक्त्वा पर मुख्यसंवरस्य द्वार सम्यक्त्वं मया न कथितं वक्त्रा सविस्तरेण सम्यत्वरूपाधिकारोऽत्र वाच्यः SARAI ॥१॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy