SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ परमपूज्य - शान्तमूर्ति श्रीमत् पन्यास दयाविमलगणिवरपादपद्मेभ्यो नमः तपागच्छाधिपति सूरिपुरन्दर श्रीमद् ज्ञानविमलसूरिवृत्त्युपेतम् प्रश्नव्याकरणसूत्रम् [ द्वितीय विभाग संवरद्वारस्वरूपः ] जंबू ! - एतो संवरदाराई पंच योच्छामि आणुपुब्बीए । जह भणियाणि भगवया सव्वदुहविमोक्खणट्ठाए तत्र प्रथममहिंसा - जीवदयालक्षणं संवरद्वारमभिवक्तुकामस्तत्प्रतिपादनार्थ शिष्य मामन्त्रयेदमाह जम्बूचि - हे जम्बू इतथ आश्रवभणनाऽनन्तरं अवसरायातः संवरः - कर्मणामनुपादानं तस्य द्वाराणीव द्वाराणि - उपायाः संवरद्वाराणि पश्च वक्ष्यामि - भणिष्यामि, आनुपूर्व्या - प्राणातिपातविरमणादिक्रमेण यथा भणितानि भगवता - महावीरेण श्रीवर्द्धमानखामिना, यथाशब्देनेति - अविपर्ययमात्रेणेति, अहिंसासाधर्म्य न तु युगपत्सकलसंशयव्यवच्छेद सर्वस्वस्व भाषानुगामिभाषादिभिरतिशयैः सर्वदुःखविमोक्षणार्थमिति १
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy