________________
परमपूज्य - शान्तमूर्ति श्रीमत् पन्यास दयाविमलगणिवरपादपद्मेभ्यो नमः
तपागच्छाधिपति सूरिपुरन्दर श्रीमद् ज्ञानविमलसूरिवृत्त्युपेतम्
प्रश्नव्याकरणसूत्रम्
[ द्वितीय विभाग संवरद्वारस्वरूपः ]
जंबू ! - एतो संवरदाराई पंच योच्छामि आणुपुब्बीए । जह भणियाणि भगवया सव्वदुहविमोक्खणट्ठाए
तत्र प्रथममहिंसा - जीवदयालक्षणं संवरद्वारमभिवक्तुकामस्तत्प्रतिपादनार्थ शिष्य मामन्त्रयेदमाह
जम्बूचि - हे जम्बू इतथ आश्रवभणनाऽनन्तरं अवसरायातः संवरः - कर्मणामनुपादानं तस्य द्वाराणीव द्वाराणि - उपायाः संवरद्वाराणि पश्च वक्ष्यामि - भणिष्यामि, आनुपूर्व्या - प्राणातिपातविरमणादिक्रमेण यथा भणितानि भगवता - महावीरेण श्रीवर्द्धमानखामिना, यथाशब्देनेति - अविपर्ययमात्रेणेति, अहिंसासाधर्म्य न तु युगपत्सकलसंशयव्यवच्छेद सर्वस्वस्व भाषानुगामिभाषादिभिरतिशयैः सर्वदुःखविमोक्षणार्थमिति १