SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ प्रथमादर्श लिखिता-स्तैरेव हि तरणिपुरवरे रम्ये। विद्वदभिर्वाच्यमाना, जयतु चिरं तत्त्वबोधफला ॥१७॥ यावन्महीमहेलार्केन्दू दिशति कुंडले मेरुं । ललामवद्धत्ते, लोकाग्रे शेखरोपमम् ॥१८॥ तावनंदत्वियं वृत्ति-नव्या भव्यावबोधदा। एतद्वाचनपुण्याद, भवतु जनो बोधिरनयुतः॥१९॥ सप्तसहस्री सार्दा, संजाता सूत्रसंयुता चात्र । ग्रन्थाग्रमानमेतत्, निर्णीतं श्लोकमानेन ॥२०॥ येन कृतेयं वृत्तिः, सदर्थरम्या विबुधजनगम्या । स ज्ञानविमलसूरिजयतु चिरं भव्यबोधकरः ॥२१॥ यन्माहात्म्यानागा, ज्वलनविधुरो बभूव धरणेन्द्रः । पुण्यादिविजयमहर्षे-स्स ददातु शिवं श्रीवामेयः॥२२॥ कृत्वा कृपां मम पोधाञ्जनेन यच्चक्षुरञ्जनं चक्रे । स श्रीमान् मदीयगुरुः, सद्बोधैकनिधिश्चिरं जीयात् ॥२३॥ | इति श्रेयः संवत् १७९३ वर्षे फाल्गुनमासे कृष्णपक्षे तृतीयातिथौ कुजवासरे सिद्धियोगे सकलभट्टारक पुरन्दरभट्टारक श्री श्री श्री (१०८ श्रीविजयप्रमसूरिः तच्छिष्यसकलवाचकचक्रचक्रवति महोपाध्याय श्री श्री १०८ श्री विमलविजयगणितच्छिष्य महोपाध्याय श्री श्री १९ श्री शुमविजयगणि तच्छिष्य सकलपण्डितश्री ५ श्री गंगविजयगणि तच्छिम्य पं. श्री नयविजयेन लिपीकता आत्मार्थ | या श्री धर्मधरानगरे पार्श्वनाथप्रसादात् श्रीरस्तु श्रेयोऽस्तु कल्याणमस्तु ।श्री। इति श्रीमत्सुधर्मस्वामिसुविहितपरंपरायातद्वादशशरदाचाम्लतपोविधान-तपाविरुदश्रीमजगचंद्रसूरि-पट्टा| लंकार-श्रीदेवेन्द्रसूरि-पट्टभूषण-श्रीमद्धर्मघोषसूरि-शिष्यश्रीसोमप्रभसूरि-पद्दतिलक-श्रीसोमतिलकसूरि पट्टोदयाचल-दिनमणिश्रीदेवसुन्दरसूरि-शिष्यश्रीसोमसुन्दरसूरि-शिष्य-तपागच्छभट्टारक-श्रीसुन्दर
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy