SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ ज्ञान०वि० प्रश्न०व्या० वृति ॥१०७॥ सूरि-शिष्य श्रीरत्नशेखरसूरि-शिष्य सद्गुणश्रीलक्ष्मीसागरसमान- श्रीलक्ष्मीसागरसूरि - शिष्य सुमतिसाधुसूरि पट्टभामिनी भालस्थ-तिलकायमानस्वष्टादश- शतश्रमणपरिवारपरिकलित-श्री हेमविमलसूरि-पट्टकमलापतिपराजितानेककुपाक्षिकपक्ष संक्षेपश्रीमत्तपागणसुविहित-साधुस भाचकोर समुदायरंजनसकलकला परिकलितकलाधर श्री आनंदविमलसूरि-पट्टोदयशैलचूलालंकारगगनतिलक भट्टारक श्रीविजयदानसूरि-पट्टभूषणश्रीमंदकब्बर पातिसाहिहृदयकमलविकस्वरतिपतिश्रीहीरविजयसूरि-पट्टभूषणसवाईबिरुदधारक-श्रीविजय सेनसूरि-पट्टसुवर्णाचल चूलायमानश्रीविजयदेवसूरि-शिष्यविजयसिंहसूरि-पट्टनंदनवन पारिजाताय. मानभट्टारकश्रीविजयप्रभसूरि-पादपद्मोपासनसंप्राप्तोपसंपद्भिस्तथा श्रीमत्तपागणगगनांगणदिनमणि-भट्टारक भट्टारक- श्रीमदानंद विमलसूरीश्वर मुख्य शिष्य श्रीमद्धर्मसिंहगणि शिष्य-श्रीजयविमलगणिविनेय-श्रीकीर्त्तिविमलगणिपादपद्मोपसेवि श्रीविनयविमलगणिपट्टालंकृतिसमानश्री धीरविमलगणिविनयशिष्यैः संविज्ञपक्षीयनयविमलगणिभिरपरनामश्रीज्ञानविमलसूरिभिविचिरतायां प्रश्नव्याकरणसूत्र वृत्तौ दशमाध्ययनं संपूर्णम् । वृत्तिकारप्रशस्तिः ॥१०७॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy