________________
SHARECTOBABA-%
A
चंदणाणं, हिमवंतो चेव ओसहीणं, सीतोदा चेव निन्नगाणं, उदहीसु जहा सयंभुरमणो, रुयगवर चेव मंडलिकपब्वयाणं, पवरो एरावण इव कुंजराणं, सीहोव्व जहा मिगाणं, पवरो पथकाणं चेव वेणुदेवे, धरणो जह पण्णगइंदराया, कप्पाणं चेव बंभलोए, सभासु य जहा भवे सुहम्मा, ठितिसु लवसत्तमव्व पवरा, दाणाणं चेव अभयथा ज्येष्ठं तथेदं ब्रह्मचर्यम् , चंदनानां मध्ये गोशीर्षाभिधानं चंदनं प्रधान तथेदं ब्रह्मवतम् , हिमवानिव औषधीनां मध्ये यथा हिमवान्-गिरिविशेषः औषधीनामद्भुतकार्यकारिवनस्पतिविशेषाणां उत्पत्तिस्थान तथाऽऽमोषध्यादीनामागमप्रसिद्धानामिदमेव ब्रह्मव्रतमुत्पत्तिस्थानम् , यथा निम्नगाना-नदीनां मध्ये शीतोदा प्रवरा तथेदं ब्रह्मव्रतम्, उदधिषु यथा स्वयंभूरमण:-अन्तिमः समुद्रः महत्वेन प्रवरः तथेदं ब्रह्मव्रतम् , यथा मांडलिकपर्वतानां-मानुषोत्तरकुंडलवररुचकवराभिधानानां मध्ये रुचकवर:-त्रयोदशद्वीपः प्रवरः एव तथेदं ब्रह्मव्रतं प्रवरमिति, यथा कुञ्जराणां मध्ये ऐरावणः-शक्रगजः. तथेदं ब्रह्मव्रतमिति, सिंहो यथा मृगाणां मध्ये-आटव्यपशूनां मध्ये प्रवरः-प्रधानस्तथेदं ब्रह्मव्रतम , पवकानां प्रक्रमात् सुपर्णकुमाराणां मध्ये यथा वेणुदेवः प्रवरस्तद्वगतमिदम् , धरणो यथा पन्नगेन्द्राणांभुजगवराणां राजपनगेन्द्राणां मध्ये प्रवरस्तद्वदिदं ब्रह्मव्रतम् , कल्पाना-देवलोकानां मध्ये यथा ब्रह्मदेवलोकः तत् क्षेत्रस्य महत्वात् (तद्वदिदं ब्रह्मवतम् ) सभासु मध्ये यथा सुधर्मा सभा प्रतिभवनविमानभाविनी उत्पादसभा, व्यवसायसभा, अभिषेकसभा, अलंकारसभा, सुधर्मसभा आसु पंचसु मध्ये सुधर्मासमा प्रवरा भवति तथेदं व्रतम् , स्थितिषु-आयुषः स्थितिषु मध्ये लवस(प्त)त्तमानुत्तरसुरभवस्थितिर्वा शब्दो यथार्थे प्रवरा-प्रधाना तथेदं व्रतम्, तत्रकोनपंचाशव उच्छ्वासाना लवो भवति व्रीह्यादिस्तंबलवनं वा लवः तत्प्रमाणः कालोऽपि लवः ततो लः सप्तमैः सा प्रबध्यते सा लवसप्तमेति आख्याते विवक्षिताध्यवसायविशेषस्य मुक्तिसंपादकस्यापूर्यमाणैर्या
ANSARLAHABAR
AR