SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ ज्ञान वि० चतुर्थ प्रश्न०व्या० वृत्ति संवरद्वारे ॥६९॥ TWARAHISHASPACEASE सव्वं संभग्गमद्दियमथियचुन्निय-कुसल्लिय-पव्वयपडिय-खंडिय-परिसडिय-विणासियं विणयसीलतवनिय. मगुणसमूहं तं बंभं भगवंतं गहगणनक्खत्ततारगाणं वा जहा उडुपत्ती मणिमुत्तसिलप्पवालरत्तरयणागराणं च | जहा समुद्दो वेरुलिओ चेव जहा मणीणं जहा मउडो चेव भूसणाणं, वत्थाणं चेव खोमजुयलं, अरविंद चेव | ब्रह्मचर्य पुप्फजेट्ट, गोसीसं चेव स्वरूपम् अकस्मात् सर्व सदाचारव्रतं संभग्नं भवति किंचन(किंवत् घटवत् , मर्दितं-मथितं दधीव निर्लोडि(ठि)तं, चूर्णितं चनकपिष्ठमिव, कुशलियतं अंतःप्रविष्टतोमरादेः शल्येन शरीरमिव भग्नं सत् पुनः सज्जं न भवति तद्वत् ब्रह्मचर्यमपीति ज्ञेयम् । पर्वतपतितगंडशैल इव, | प्रासादशिखरादेः कलशादिवि अधोनिपतितं दण्ड इव विभागेन परिच्छिन्नं शटितं-कुष्टाद्युपहतांगं इव, विनाशितं च-भस्मीभूत(तं) पवनविकीर्ण दारु इव निस्सत्ताकं ब्रह्मव्रतं भग्नं सत् एतादृशं असारं भवति एतेषां पदानां द्वन्द्वः कर्मधारयो वा किमेवं भवतीत्याह, हैं विनय-शील-तपोनियमगुणानां वृन्द-समूहो यस्य तत्तथा तदेवं लक्षणं ब्रह्मव्रतं भगवन्तं-भट्टारकं पूज्यं किंतत् इत्याह इह समूहशब्दस्य छांदसत्वात् नपुंसकनिर्देशः, ग्रहगणनक्षत्रतारकाणां च मध्ये यथा उड्डपतिः-चन्द्रः प्रवर:-प्रधानः इति | योगः, तथैव व्रतानां मध्ये इदं व्रतं वा शब्दः पूर्व विशेषणापेक्षया समुच्चये वा, मणयश्चंद्रकान्ताद्याः, मुक्ताफलानि, शिलाप्रवालानिविद्रुमाणि, रक्तरत्नानि-पद्मरागादीनि तेषां आकरा-उत्पत्तिभूमयो ये ते तथा तेषां वा यथा समुद्रः प्रवरस्तथेदं ब्रह्मवतमिति शेषः। वैडूर्य-रत्नविशेषो यथा मणीनां मध्ये तथेदं ब्रह्मव्रतं प्रवरं इति दृश्यम् , भूषणानां-आभरणानां मध्ये यथा मुकुटः-किरीटम् , वस्त्राणां सा॥६९॥ मध्ये यथा क्षौमयुगलं कासिकत्वक्वस्त्रस्य प्रधानत्वात् तथेदं ब्रह्मव्रतम् , इह च 'इव' शब्दो यथार्थे दृष्टव्यः, पुष्पानां मध्ये अरविन्दं PANEAA%EGARCARRORG
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy