SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ Ru चतुर्थ | संवरद्वारे ब्रह्मचर्य स्वरूपम् मुणिवरेहिं महापुरिसधीरसूरधम्मियधितिमंताण य सया विसुद्धं सव भव्यजणाणुचिन्नं, निस्संकिय, निम्भय, शान०वि० प्रश्न०व्या० नित्तसं, निरायासं, निरुवलेवं, निव्वुतिघरं, नियमनिप्पकंप, तवसंजममूलदलियम्म, पंचमहव्वयसुरक्खियं, वृत्ति मा पुरुषैः जात्यादिगुणोपेतैः, धीराः-उत्तमाः, धीराणां मध्येऽपि शूरा-चात्यंतमहासचधनाः, ते च, धार्मिका धर्मशा(शी)लाः, धृति मंतो-धैर्यवंतः तेषामेव कर्मधारयः तादृशानां सदा विशुद्धं-निर्दोष । अनेन किं साधितं ॥६८॥ "अपुत्रस्य गतिर्नास्ति स्वर्गो नैव च नैव च, तस्मात्पुत्रमुखं दृष्ट्वा पश्चाद्धर्म चरिष्यसि"इति निरस्तम् अतः तदुक्तं ___ "अनेकानि सहस्राणि कुमारब्रह्मचारिणाम् , दिवंगतानि विप्राणामकृत्वा कुलसंततिम्" अतः शीलं सदा विशुद्धम् , सर्वभव्यजनानुचरितं भव्यकल्याणयोग्यमित्यर्थः, निशंकितं-अशंकितं ब्रह्मचारी हि सर्वजनानां निःशंकनीयो भवति विषयनि:स्पृहत्वात् , निर्भयं-ब्रह्मचारी हि निर्भयो भवति, निस्तुष-विशुद्धतंदुलकल्पम् , निरायासं-न खेदकासरकं, निरुपलेपं-स्नेहरहितम् , निवृत्तिः-चित्तस्वाथ्यं तस्य गृहं इव (गृह), यतः टू "किं (क्व)यामः कुत्र तिष्ठामः, किं ब्रूमः, किं च कुर्महे रोगिणश्चिंतयंत्येवं, नीरोगाःसुखमासते" अतो नी| रोगा ब्रह्मचारिणश्चेति गम्यं, सपोनियमेन अवश्यंभावेन निष्प्रकंप-अविचलं तपःसंयमयोर्मूलदलिकयोग्यं, नेम्यं आदिभूतद्रव्यमित्यर्थः अथवा निभ वा तत्सदृशं इत्यर्थः व्रतांतरहिंसामृषावादानपि स्थादित्यर्थः "न वि किंचि अणुन्नायं पडिसिद्धं वा वि जिणवरिन्देहिं मुत्तुं मेहुणभावं ण तं विणा रागदोसेहिं ॥१॥ १ नैव किञ्चिवनुक्षातं प्रतिषिद्धं वाऽपि जिनवरेन्द्रः मुक्त्वा मैथुनभावं यत् न तद्विना रागद्वेषौ॥१॥ SAHISHASHREGAOSECS* n nanntent ॥६८॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy