SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ C LAOBASABHASHASASHALAX वंतमहंततेयमंतं, पसत्थगंभीरथिमितमज्झं, अजवसाहुजणाचरितं, मोक्खमग्गं विसुद्धसिद्धिगतिनिलयं, सासयमव्वाबाहमपुणब्भवं, पसत्थं, सोम, सुभं, सिवमचलमक्खयकर, जतिवरसारक्खितं, सुचरियं, सुसाहिय, नवरि वता व्रतानां मध्ये महत् गुरुकं यतः "व्रतानां ब्रह्मचर्य हि निर्दिष्टं गुरुकं व्रतम् । तज्जन्यपुण्यसंभारसंयोगात् गुरुरुच्यते" ॥१॥ अन्यैरप्युक्तं"एकतश्चतुरो वेदाः ब्रह्मचर्य च एकतः। एकतः सर्वपापानि, मद्यं मांसं च एकतः" ॥१॥ इति वचनात् अतएव प्रशस्तं-शोभनं गंभीरं-अतुच्छं, कातरैर्दुरनुचरत्वात् स्तिमित-स्थिरं मध्यं देहिनः अन्तःकरणं यत्तत्तथा एतावता | कुशीलानां लब्धिः सिद्धिश्चापि न । ततएव आर्जवैः-ऋजुतागुणोपेतैः साधुभिः आचरितं-आसेवितम् , पाठान्तरव्याख्याने प्रशस्तै | गंभीरैः ऋक्ष्या स्थिरमध्यैः मध्यस्थै रागद्वेषानाकुल(लि)तैरेतादृशै() साधुजनैः सेवितमित्यर्थः मोक्षगतेर्मार्ग तत्प्रापकत्वात् , अथवा तादृशैः साधुजनैराचरितं मोक्षमार्ग यत् तत् , विशुद्ध(द्धा)-रागद्वेषादिदोषाभावतो निर्मला या सिद्धि()-कृतकृत्यता सैव गम्यमानत्वात् | विशुद्धसिद्धिगति() जीवखरूपं तस्य(:)निलयं-स्थानं, "सिद्धानां गति(क) सिद्धिरेवेति वचनात्" । शाश्वतः(त) साद्यपर्यवसितत्वात् , अव्यावाधः(ध) क्षुधादिवाधारहितत्वात् , अपुनर्भवं पुनः संसाराभावात् , प्रशस्तं-प्रधानं उक्तगुणसद्भावात् , सौम्यं-रागाधभावात् , शुभं-सर्वप्रियत्वात् , शिव-विघ्नाभावात् , अचलं-स्पंदनादिक्रियाशून्यम् , अक्षतं पूर्णमासीचंद्रवत् आह्लादकर तादृशं ब्रह्मचर्यव्रतं यतिकारैः संरक्षित-पालितं, सुचरितं-शोभनानुष्ठानं, सुष्टु साधितं-शोभनतया प्रतिपादितं-कथितं, नवरं-केवलं, मुनिवरैर्महर्षिभिः, महा
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy