________________
ज्ञान०वि०
प्रश्न० व्या०
वृचि
॥६७॥
॥ अथ चतुर्थं संवरद्वारात्मकं अष्टममध्ययनम् ॥
अथ सूत्रक्रमसंबंधः व्याख्यातं तृतीयं संवराध्ययनं, अथ चतुर्थं ब्रह्मचर्यसंवराध्ययनमारभ्यते, अस्य च पूर्वेण सह सूत्रक्रमतं एवं | संबंधो यदनन्तराध्ययनेऽदत्तादानविरमणाभिधान संवरभणनानंतरं बंभचेरंति- ब्रह्मचर्याभिधानं संवरद्वारं उच्यते इति शेषः । किं रूपं तत् ब्रह्मचर्यसंवरस्येति प्रस्तावनासूत्रमाह
जंबू ! एतोय बंभचेरं उत्तमतवनियमणाणदंसणचरित्तसम्मत्तविणयमूलं, संयमनियमगुणप्पहाणजुत्तं, हिम
ब्रह्मणा - शीलेन, ज्ञानेन वा चरणं प्रवर्त्तनं ब्रह्मचर्यं एतावता सुशीलानामेव ब्रह्मचर्यं कुशीलानां नैवेत्यागतम् । जम्बूरित्या मंत्रणं शिष्यस्य, इतोऽदत्तादानविरते, "च" पुनरर्थे, चतुर्थ संवरद्वारं ब्रह्मचर्याभिधानं, तत् कीदृशं उदाराः - प्रधानाः ये तपःप्रभृतयः तथा तपोऽ-नशनादि, नियमाः - पिण्डविशुद्ध्यादयः उत्तरगुणाः, ज्ञानं-विशेषबोधो वस्तुनः, दर्शनं - सामान्यबोधा (घोs)वलोकनं, चारित्र - सावद्ययोगविरतिलक्षणम् मिथ्यात्वमोहनीयक्षयोपशमजनितजीव परिणामः सम्यक्त्वम्, विनयः - अभ्युत्थानोपचाररूपः, एतेषां पदानां द्वन्द्वस्तेषां मूलमिव मूलं कारणं यत्तत्तथा । पुनः कीदृशं संयमाः - अहिंसादयः, नियमाः - द्रव्याद्यभिग्रहाः पिण्डविशुद्ध्यादयो वा ते गुणानां मध्ये प्रधानास्तैर्युक्तं तत्तथा । पुनः कीदृशं ? हिमवतः - पर्वतविशेषः तस्मादपि महत् तेजस्विकं एता
चतुथ संवरद्वारे
ब्रह्मचर्य
स्वरूपम्
॥६७॥