SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ ज्ञान०वि० प्रश्न० व्या० वृचि ॥६७॥ ॥ अथ चतुर्थं संवरद्वारात्मकं अष्टममध्ययनम् ॥ अथ सूत्रक्रमसंबंधः व्याख्यातं तृतीयं संवराध्ययनं, अथ चतुर्थं ब्रह्मचर्यसंवराध्ययनमारभ्यते, अस्य च पूर्वेण सह सूत्रक्रमतं एवं | संबंधो यदनन्तराध्ययनेऽदत्तादानविरमणाभिधान संवरभणनानंतरं बंभचेरंति- ब्रह्मचर्याभिधानं संवरद्वारं उच्यते इति शेषः । किं रूपं तत् ब्रह्मचर्यसंवरस्येति प्रस्तावनासूत्रमाह जंबू ! एतोय बंभचेरं उत्तमतवनियमणाणदंसणचरित्तसम्मत्तविणयमूलं, संयमनियमगुणप्पहाणजुत्तं, हिम ब्रह्मणा - शीलेन, ज्ञानेन वा चरणं प्रवर्त्तनं ब्रह्मचर्यं एतावता सुशीलानामेव ब्रह्मचर्यं कुशीलानां नैवेत्यागतम् । जम्बूरित्या मंत्रणं शिष्यस्य, इतोऽदत्तादानविरते, "च" पुनरर्थे, चतुर्थ संवरद्वारं ब्रह्मचर्याभिधानं, तत् कीदृशं उदाराः - प्रधानाः ये तपःप्रभृतयः तथा तपोऽ-नशनादि, नियमाः - पिण्डविशुद्ध्यादयः उत्तरगुणाः, ज्ञानं-विशेषबोधो वस्तुनः, दर्शनं - सामान्यबोधा (घोs)वलोकनं, चारित्र - सावद्ययोगविरतिलक्षणम् मिथ्यात्वमोहनीयक्षयोपशमजनितजीव परिणामः सम्यक्त्वम्, विनयः - अभ्युत्थानोपचाररूपः, एतेषां पदानां द्वन्द्वस्तेषां मूलमिव मूलं कारणं यत्तत्तथा । पुनः कीदृशं संयमाः - अहिंसादयः, नियमाः - द्रव्याद्यभिग्रहाः पिण्डविशुद्ध्यादयो वा ते गुणानां मध्ये प्रधानास्तैर्युक्तं तत्तथा । पुनः कीदृशं ? हिमवतः - पर्वतविशेषः तस्मादपि महत् तेजस्विकं एता चतुथ संवरद्वारे ब्रह्मचर्य स्वरूपम् ॥६७॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy