SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ ज्ञान०वि० प्रश्न०व्या ॥६ ॥ 55ASANGEEPEASALA ॥ अथ तृतीयं संवरद्वारात्मकं अष्टममध्ययनम् ॥ तृतीय | संवरद्वारे की अदत्तादानअथ सूत्रक्रमसम्बन्धः अनन्तराध्ययने मृषावादविरमणं उक्तं, तच्चादत्तादानविरमणव्रतानामेव अदत्तादानविरमणसुनिर्वाहे भवति । विरमण इत्यदत्तादानविरमणमभिधातव्यं भवति, इति तदनेन प्रतिपाद्यते इत्येवं संबद्धमदचादानसंवराध्ययनमारभ्यते तस्य चेदमादिसूत्रम् । स्वरूपम् जंबू ! दत्तमण्णुण्णायसंवरो नाम होति ततियं सुव्वता! महव्वतं गुणव्वतं परदव्वहरणपडिविरइकरणजुत्तं अपरिमियमणंततण्हाणुगय-महिच्छमणवयणकलुस-आयाणसुनिग्गहियं, सुसंजमिय-मणहत्थपायनिहुयंद जम्बृरित्यामन्त्रणं दत्तं-वितीर्ण अनादिकं अनुज्ञातं च प्रातिहारिकपीठफलकादि ग्राह्यमिति शेषः इत्येवरूपः संवरः दत्तादाना|नुज्ञातं संवरं इत्येवनामकं भवति तृतीयसंवरद्वारमितियोगः तत् कीदृशमित्याह हे सुव्रत ! हे जम्बूनामन् ! महाव्रतमिदं तथा पुनः कीदृशं गुणानाम्-ऐहिकामुष्मिकोपकाराणां कारणभृतं व्रतं-गुणवतं कीदृशं ||४| परद्रव्यहरणं प्रति विरतिकरणयुक्तं-विरमपकारणं, अपरिमिता अपरिमाणा द्रव्यविषये या अनन्ता-अक्षया तृष्णा विद्यमानद्रव्याव्ययेPiछा तया यदनुगतं प्राप्तं तत् अपरिमिताऽनन्ततृष्णानुगतमहेच्छं यत्तत्, मनो-मानसं, वचनं-वाक् ताभ्यां यत् कलुषं परधनविषयत्वेन || पापरूपं आदानं-ग्रहणं तेन ततो वा नियमित-यत्रितं यत्तथा, पुनः कीदृशं सुष्ठु-सम्यग्तया संयमित-संवृतं मनस्तेन मनसा हेतुभूतेन | 3 ॥६॥ हस्तौपादौ निभृतौ-निश्चलौ परधनादानकार्यादुपरतौ यस्मिन् तत् अनेन विशेषणेन मनोवाक्काय निरोधः परधनं प्रति, निर्ग्रन्थं-बाधा SASEACCIA AOK
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy