SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ RECIATERACTIOGRASAI सम्म संचरियं होइ सुप्पणिहियं इमेहिं पंचहिवि कारणेहिं मणवयणकायपरिरक्खिएहिं निच्चं आमरणंतं च एस जोगोणेयब्बो धितिमया मतिमया अणासवो अकलुसो अच्छिद्दो अपरिस्सावी असंकिलिट्ठो सव्वजिणमणुन्नाओ, एवं वितिय संवरदारं फासियं पालियं सोहियं तीरियं किट्टियं अणुपालियं आणाए आराहियं भवति, एवं नायमुणिणा भगवया पन्नवियं परूवियं पसिद्धं सिद्धवरसासणमिण आघवितं सुदेसियं पसत्थं वितिय संवरदारं समत्तं तिबेमि ॥२॥ (सू०२५) प्रणिहितं-स्थापित एभिः पञ्चभिः कारणैः मनवचनकायत्रियोगैः परिरक्षितैः नित्य-सदा आमरणान्तं-जन्मावधिपर्यन्तं, प्रशान्तयोगः ट प्रसन्नता प्राप्तो योगो ज्ञातव्यः, धृतिमता मतिमता श्रीमन्महावीरेण उक्तः अनाश्रवः, अकलुषः, अछिद्रः, अपरिश्रावी, असंक्लिष्टः, सर्वजिनैरनुज्ञातः एवममुना प्रकारेण द्वितीयं संवरद्वारं स्पर्शितं पालितं शोधित तीरितं कीर्तितं अनुपालितं आज्ञया यथावत् आराधितं 8 भवति एवमनया रीत्या ज्ञातमुनिना भगवता प्रज्ञापितं प्ररूपितं प्रसिद्धं सिद्धवरप्रधानशासनमिदं आपवितं पूजितं कथितं शोभन रीत्या दर्शितं प्रशस्तं द्वितीयं प्राणातिपातविरमणव्रतापेक्षया अलीकविरमणव्रतं समाप्ति प्राप्तम् ॥२॥ इति सप्तमाध्ययनविवरणं समाप्तम् ॥२॥ इत्यादि पदानि पूर्ववक्ष्याख्यातानीति ॥ इति प्रश्नव्याकरणाङ्गस्य दशमस्य सप्तमाध्ययने किञ्चित् द्वितीयसंवरद्वारार्थः ख्यात इह मयका १ ॥इति प्रश्नव्याकरणे द्वितीय संवरद्वारं संपूर्णम् ॥ AOBABASAHEA5
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy