________________
ज्ञान वि० प्रश्न०व्या
वृत्ति
ज्ञानादीन्यपडितमानी खमन
॥५९॥
सामागवाक्य मुह्यति स.
एवं मोणेण भाविओ भवइ अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चजवसंपन्नो, एवमिणं संवरस्स दारं नीर
व्याख्या-उन्मार्गदेशना १ मार्गदूषणं२ मार्गविप्रतिपत्ति३ मोहो ४मोहजननं च एवं संमोही भावना भवति पञ्चविधा, तथा संवरद्वारे पारमाथिकानि ज्ञानादीन्यषयन् एव तद्विपरीतं धर्ममार्ग यदुपदिशति सा उन्मार्गदेशना १ तथा पारमार्थिकं ज्ञानदर्शनचारित्रलक्षणं अशुभ पश्च भावमार्ग तत्प्रतिपन्नांश्च साधून् पंडितमानी स्वमनीषिकानिमित्तैः जातिषणैर्यद् क्षयति तन्मार्गक्षणं २ तथा तमेव ज्ञानादिमार्ग
विशति
भावनाल असदुषणैषयित्वा जमालिवद्देशतः उन्मार्ग यत्प्रतिपद्यते सा मार्गविप्रतिपत्तिः ३ तथा निःकामं उपहतमतिः सन् अतिगहनेषु ।
स्वरूपम ज्ञानादिविचारेषु यत्मुह्यति यच्च परतीर्थिकसम्बन्धिनी नानाविधां समृद्धिमालोक्य मुह्यति स संमोहः कुशास्त्राणि बहु मन्यते इत्यर्थः ४॥
तथा खभावेन कपटेन वा दर्शनाचारेषु परस्परं मोहमुत्पादयति तन्मोहजननं ५ एताश्च पञ्चविंशतिरपि भावना सम्यक्चारित्रविघ्नविधायित्वादशुभा इति हेतोः यतिभिः परिहर्त्तव्या यदुक्तं
एयाओ विसेसेणं परिहरइ चरणविग्घभूयाओ एय निरोहाउ चिय सम्मं चरणं पि पावंति ॥१॥
प्रसङ्गात् अशुभभावनाविचार उक्तः विस्तरार्थिना तु दशाश्रुतस्कन्धनियुक्तिवृत्तितोऽवसेयः इति मङ्गलं भूयात् । एवमुक्तरीत्या है हास्यप्रयोगेण वर्जितो मौनेन वचनसंयमेन भावितो भवति अन्तरात्मा-जीवः सम्यक्यतनायुक्तः करचरणनयनवदनः समाधिवान् । 5 इन्द्रियः 'शूरः-पराक्रमी' संयमयोगे सत्यार्जवसम्पन्नः। एवमित्युक्तप्रकारेण इदं उक्तं संवरद्वारं । चरितं-सेवितं भवति, सुष्ठु-शोभनतया
१ प्रवचनसारोद्धार पृष्ठ १८३ गत पद्यसदृशं पतत्पद्यं । २ अशुभ पञ्चविंशति भावनास्वरूपम् प्रवचनसाराद्धार पृष्ठ १७९-१८३ पृष्ठोपलब्ध गाथा ६४१-६४६ विवरणतो अन्युनातिरिक्त अत्रोपन्यस्तं प्रतिभाति, किन्तु प्रवचनसारोद्धारगताशुभभावनाप्रतिपादनपराणि पञ्चविंशतिपद्यानि अत्र न न्यस्तानि
RECRUA
॥५९॥