________________
ज्ञान०वि०
प्रश्न० व्या०
वृत्ति
॥५५॥
ततियं लोभो न सेवियन्वो लुद्धो लोलो भणेज्ज अलियं, खेत्तस्स व वत्थुस्स व कतेण १ लुद्धो लोलो भणेज अलियं, कित्तीए लोभस्स व करण २ लुद्धो लोलो भणेज्ज अलियं, रिद्धीय व सोक्खस्स व करण ३ लुद्धो लोलो भणेज अलियं, भत्तस्स व पाणस्स व करण ४ लुद्धो लोलो भणेज्ज अलियं, [पीढस्स व फलगस्स व करण ५ लुद्वो लोलो भणेज्ज अलियं,] सेज्जाए व संथारकस्स व करण ६ लुद्धो लोलो भणेज अलियं, वत्थस्स व पत्तस्स व कएण ७ क्रुद्धो लोलो भणेज अलियं, कंबलस्स व पायपुंछणस्स व कएण ८ लुद्धो लोलो भणेज अलियं, सीसस्स व
अथ तृतीयायां भावनायां लोभो न सेवितव्यः कस्मादित्याह
लुब्धो - लोभवान्, लोलो-व्रते चपलः भणेत्- भाषयेत् अलीकं - कूटवचनं क्षेत्रस्य ग्रामनगरादेः सेतु-केतूभयात्मकस्य वा वास्तुगृहं खात- उच्छ्रित-उभयात्मकं भूमिर्वा तस्य कृते तदर्थ लुब्धो-लोभवान् लोलो भणेज इति पूर्ववदर्थः, कीर्त्तिः ख्यातिः तदर्थकृते तथा | लोभस्य परिवारादीनां पुष्टिकृते औषधादिप्राप्तिहेतोः लुब्धो लोभवान् लोलो- व्रते चपलः भणेत् - भाषयेत् अलीकं - कूटवचनं २ | ऋद्धिः - संपत् तस्याः कृते सुखहेतोः शीतलछायादिसुखहेतोः कृते लुब्धो लोलो भाषयेत् अलीकं ३ | तथा भक्तस्य- अशनस्य पानस्य च कृते लुब्धो-लोलो भाषयेत् अलीकं ४ । [ पीठस्य कृते फलकस्य कृते वा लुब्धो लोलो भाषयेत् अलीकं । ५ ।] सिजा - वसतिः तदर्थं एवं संस्तारकस्य कृते यत्र प्रसारितपादैः सुप्यते सा शय्या तस्याः कृते अर्द्धतृतीयस्तप्रमाणः संस्तारकः तस्य कृते [लुब्धो लोलो ] अलीकं भाषयेत् ६ । वस्त्रं - चोलपट्टादि, पात्रं - अशनादिग्रहणभाजनं तयोः कृते लुब्धो-लोलो भापयेत् अलीकं ७ । कम्बलं - उर्णामयं वस्त्रं पादप्रोञ्छनं कम्बलखण्डः रजोहरणादिर्वा तस्य कृते लुब्धो-लोलो भाषयेत् अलीकं ८ | शिष्यस्य साधोः शिष्यिणी - साध्वी १ एतत्पङ्क्तिस्तट्टीका च अत्र नास्ति किन्तु अभयदेवसूरिकृत वृत्तौ द्वयमपि विद्यते ।
द्वितीय
संवरद्वारे
सत्यव्रत भावनाः
119411