SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ वितियं कोहो ण सेवियव्यो, कुद्धो चंडिविणो मणूसो अलियं भणेज, पिसुणं भणेन्ज, फरुसं भणेज, अलियं पिसुणं फरुसं भणेज, कलहं करेजा, वेरं करेजा, विकहं करेजा, कलहं वे विकहं करेजा, सच्चं हणेज, सीलं हणेन, विणयं हणेज्ज, सच्चं सीलं विणयं हणेज्ज, वेसो हवेज, वत्थु भवेज, गम्मो भवेज, वेसो वत्थु गम्मो भवेज, एयं अन्नं च एवमादियं भणेज कोहग्गिसंपलित्तो तम्हा कोहो न सेवियव्यो। एवं खंतीइ भाविओ भवति अंतरप्पा संजयकरचरणनचणवयणो सूरो सच्चजवसंपन्नो, युक्तः करचरण-नयन-वदनः समाहितेन्द्रियः सन् शूरः-पराक्रमी सत्यार्जवसंपन्नो भवति एषा प्रथमा भावना १ | द्वितीयभावनायां क्रोधनिग्रहणं तदेवाऽऽह-क्रोधो न सेवितव्यः कस्माद्धेतोस्तदाऽऽह-क्रुद्धः-कुपितः चाण्डिक्यं-रौद्ररूपत्वं सञ्जातं अस्येति चांडिक्यितो मनुष्यो-नरः अलीकं भणति-मिथ्या भाषते, पिशुनं-मर्म भाषते, परुषं कर्कश भाषते, अलीकं पिशुनं परुषं त्रय|मपि भाषते, कलहवाक् कलहं करोति, वैरं करोति, विकथां-परासमंजसमाषणं करोति, विकथां क्रियमाणः कलहं वैरं विकथां त्रयमपि कुर्यात् , सत्यं-सद्भतार्थ हन्यात-नाशयेत् , शीलं-सदाचारं नाशयेत् , विनयं-मानाभावं नाशयेत् , सत्यं शीलं विनयं त्रिकमपि हन्यात्-नाशयेत् , वेषो-द्वेष्योऽप्रियो भवेत् , वस्तु-गृहं दोषाणामिति शेषः दोषवेश्म भवेत् , गम्यं परिभवस्थानं भवेत् , वेश्यो वस्तुगम्यं त्रयमपि भवेत् , एतत् अन्यत् वक्तव्यातिरिक्तं एवमादिकमेवजातीयं भणति, क्रोधाग्निप्रदीप्तः सन् सम्यक् प्रज्वलितो भवति, | तस्मात क्रोधो न सेवितव्यः । एवं प्रकारेण क्षान्त्या-उपशमेन प्रकर्षेण भावितो भवति, अन्तरात्मा-जीवः सम्यक् यतनायुक्तः करचरणनयनवदनः समाहितेन्द्रियः सन् शूरो-पराक्रमी सत्यार्जवसंपनो भवति इति द्वितीयभावना २
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy