________________
SiltMRDAS4641.9
सिस्सीणीए व कएण ९ लुद्धो लोलो भणेज अलियं, अन्नेसुय एवमादिसु बहुसु कारणसतेसु लुद्धो लोलो भणेज अलियं। तम्हा लोभो न सेवियव्वो, एवं मुत्तीय भाविओ भवति अंतरप्पा संजयकरचरणनयणवयणो सूरो सच्चजवसंपन्नो। चउत्थं न भाइयव्वं भीतं खु भया अइंति लहुयं भीतो अबितिजओ मणसो भीतो भूतेहिं धिप्पड़ भीतो अन्नंपिहु भेसेज्जा, भीतो तवसजमंपिहु मुएजा, भीतो य भरं न नित्थरेजा, सप्पुरिसनिसेवियं च मग्गं । भीतो न समत्थो अणुचरित्रं, तम्हा न भातियव्वं, भयस्स वा वाहिस्स वा रोगस्स वा जराए वा मच्चुस्स वा तस्याः कृते लुब्धः लोलुपः भाषयेत् अलीकं ९ । अन्येषु-इत्यादिप्रकारेषु बहुषु कारणशतेष्वपि व्यक्तमेव लुब्धो लोलो भणति अलीकं तस्माद्धेतोलोभो न सेवनीयः, एवममुना प्रकारेण मुक्तिनिर्लोभता तया भावितो भवति अन्तरात्मा-जीवः सम्यक्तया वशीकृतः | सुसमाहितकरचरणनयनवदनः शूरः सत्यार्जवसंपन्नः । एषा तृतीया भावना ३
अथ चतुर्थी भावना-न भेतव्यं अंतरभाव निधेयं, खुक्यिालंकारे भीतः पुमान् अइति एति आगच्छति किं लघुकं सत्त्वसारवर्जितत्वेन तुच्छं-आत्मानं वेदते लघुकं शिघ्र तथा भीतो अद्वितीयः सहायो न भवति कस्याऽपि मनुष्यो-नरः, भीतो-भूतैः प्रेतैर्वा गृह्यते अधीश्रीयते -आश्रीयते । तथा भीतः अन्यमपि भाषयेत् , भीतः तपःप्रधानः संयमः तपःसंयममपि हुर-लंकारे मुच्येत्-त्यजेत् । अलीकमपि अयादिति रहस्यं अहिंसादिरूपत्वात् सेयमस्योक्तत्वात् , भीतः पुमान् महत्कार्यादि न निस्तरेत-निर्वाहयेत् , सत्पुरुषैर्धीपुरुषैनिषेवितं-सेवितं मार्ग सम्यक्-ज्ञानक्रियादिकं अनुचरितं-आसेवितं न समर्थो भवति । यत एवं तस्मादेतोः न भेतव्यं भयहेतो ह्यात् दुष्टतिर्यग्मनुष्यदेवादेः तथा आत्मोद्भवादपि न भेतव्यं, तानेवाऽऽह-व्याधेः-क्रुष्टादेः क्रमेण प्राणापहारिणः रोगात का