________________
मुद्दमझेवि मूढाणियावि पोया सच्चेण य उदगसंभमंमिवि म वुझाइ, न य मरंति थाहं ते लभंति । सच्चेण य ज्ञान वि०
द्वितीय प्रश्न०व्या०
अगणिसंभमंमिवि न डझंति उज्जुगा मणूसा। सच्चेण य तत्ततेल्लतउलोहसीसकाई छिबंति धरेंति न य डझंति संवरद्वारे वृत्ति मणूसा। पव्वयकडकाहिं मुच्चंते न य मरंति सच्चेण य परिग्गलिया। असिपंजरगया समराओवि णिइंति अणहा सत्यस्य य सच्चवादी। वहधभियोगवेरघोरेहिं पमुच्चंति य अमित्तमज्झाहिं निइंति अणहा य सच्चवादी। सादेव्वाणि यमहिमा स्व
ट रूपं च ॥४८॥ स्योत्पाता येषां ते तेऽपि बोहित्था-यानपात्राऽपि तथा सत्येन च उदकसंभ्रमेऽपि-उदकप्लवेऽपि संभ्रमकारणत्वात् तत्रापि न वुज्झन्ति
न प्लाव्यन्ते । न च नियन्ते मरणं प्राप्नुवन्ति, स्ताचं-तलं च लभन्ते । सत्येन हेतुना अग्निसंभ्रमेऽपि-अग्निसंदीपनेऽपि न दह्यन्ते ऋजुका-आर्जवीपेताः नराः-मनुष्याः। च-पुनः सत्येन हेतुभूतेन तप्तं-उष्णीकृतं यत् तैलं त्रपु-कांश्यं अयः-लोहं सीसकानि छिबन्ति । हस्तांजलिमिर्धारयन्ति परं न च दह्यन्ते ऋजुका मनुष्याः। पर्वतैकदेशान् कटकान् प्राप्य आत्मानं मुच्यन्ते 'झाप' इति भाषा तदपि कुर्वन्ते परं नैव म्रियन्ते सत्येन परिगृहीता-युक्ताः । खड्गपञ्जरशक्तिपञ्जरगताः-खगशक्तिव्यग्रकारिषु पुरुषैः वेष्टिता अपि समरात्-सङ्ग्रामात् निर्गच्छन्ति-यान्ति अनघा:-अक्षतगात्रा इत्यर्थः, ते के ? सत्यवादिनः पुरुषाः सत्यप्रतिज्ञाः । वधो-यष्टयादिना बन्धोरज्वादिना वियोगः इष्टवस्तुनाशलक्षणः वैरं-अमित्रैः सह ताडनसंयमनं बलात्कारपोरशात्रवेभ्यः प्रमुच्यन्ते अमित्रमध्यात् निगच्छन्ति
यान्ति स्वस्थानं अक्षताङ्गाः सत्यवादिनः निर्दोषगात्राः । सानिध्यानि च कुर्वन्ति देवताः निजशपथादिविकटकार्येऽपि देवताः सानिध्य ला॥४८॥ ४ कुर्वन्ति सत्यवचनरतानां पुरुषाणां नेतराणामितिभावः । यतः
प्रियं सत्यं वाक्यं हरति हृदयं कस्य न जने ? गिरं सत्यां लोकः प्रतिपदमिमामर्थयति च ।
HEARC5HIAD50
SAE%AC%CODAARA%2%