________________
शान०वि०/४
वृत्ति
RECERRORGANGA
॥ अथ द्वितीयं संवरद्वारात्मकं सप्तममध्ययनम् ॥
टू द्वितीय प्रश्न०व्या०
संवरद्वारे अथ सूत्रक्रमसम्बन्धः-अनन्तराध्ययने प्राणातिपातविरमणं उक्तं, तच्च संपूर्ण सम्यग्तयाऽलीकवचोविरमणबतानामेव भवति | Lसत्यस्य
महिमा स्व18 इति हेतोरलीकविरतिः प्रतिपादनीया इत्यनेन सम्बन्धेन सम्बद्धं द्वितीयमध्ययनमारभ्यते अस्य चेदमादि सूत्रं
रूपं च ॥४७॥
जंबू!बितियं च सच्चवयणं सुद्धं, सुचियं, सिवं, सुजायं, सुभासियं, सुब्वयं, सुकहियं, सुदिढे, सुपतिट्टियं, सुपइट्ठियजसं, सुसंजमियवयणबुइयं, सुरवर-नरवसभ-पवरबलवग-सुविहियजणबहुमयं, परमसाहुधम्मचरणं, तवनियमपरिग्गहियं,
जम्बूरिति शिष्यामत्रणं द्वितीयं पुनः संवरद्वारं सत्यं वचः सद्भयो मुनिभ्योः सजनेभ्यो गुणिभ्यः यदर्थेम्योवा हितं सत्यं,यदाऽऽह
तद्वचनं सत्यवचनं कीदृशं? तदाऽऽह-शुद्ध-निर्दोष, अतएव शुचिक-पवित्रं, शिवं शिवहेतु, सुजातं-शुभविवक्षोत्पर्म, शोभनभाषितं वागरूपं वा शुभमिश्रितं सुखाश्रितं वा, अतएव शोभननियमरूपं सुव्रतं, शोभनो मध्यस्थो [रागद्वेषादौ] कथकः प्रतिपादको यस्य
सत्यस्येति सुकथितं, सुदिट्ठति अतीन्द्रियार्थदर्शिभिः दृष्टं अपवर्गादिहेतुतयोपलब्धं, सुप्रतिष्ठितं-समस्तप्रमाणैरुपपादितं सुप्रतिष्ठितं,तस्य 3 महत्तमपुरुषस्य यशः अव्याहतख्यातिकं, सुसंयमितवचनैः-सुनियत्रितवचनैरपि संवादिवचनैरुक्तं यस्य तत्तथा, सुखराणां-इन्द्रादीनां, ॥४७॥ लानरवृषभाणा-चक्रवादीनां प्रवरखलवता हरिप्रतिहादियोदृपुरुषाणां सुविहितस्य-सुसाधुजनस्य बहुमतं संमतं यत् तत्तथा, परमसा-||
धुना-उत्कृष्टमुनीनां धर्मचरण-धर्मानुष्ठानं यत्तत्तथा । तपोनियमाभ्यां परिगृहीतमजीकृतं यत्तत्तथा, यथा तपोनियमौ सत्यवादीना
DAUGGROREGDec