________________
COP ভল
सिद्धं, सिद्धचरसासणमिणं, आधवितं, सुदेसितं, पसत्यं, पढमं संवरदारं समतं ति बेमि ॥१॥ [सू० २३]
प्रख्यातं सिद्ध- प्रसिद्धप्रमाणेन प्रतिष्ठितं, सिद्धानां निष्ठितार्थानां वरा प्रधाना शासना - आज्ञा यस्मिन् तत् वरशासनमेतत् आघषित उल्लापितं तथा अर्घः- पूजा तस्य आपः- प्राप्तिर्जाता यस्य तदर्घापितं अथवा अर्थापितं, सुष्ठु देशितं सदेवमनुजासुरायां वर्षदि नानाविधनयगमभङ्गप्रमाणोपेतैः शब्दैरर्थैर्या अभिहितं, प्रशस्तं मङ्गल्यमिति । प्रथमं संवरद्वारं । इति शब्दः - समाप्तौ, ब्रवीमितिसर्वज्ञोपदेशेन न तु स्वमनीषिकया पूर्वोक्तप्रकारेण भावनया तद्वत् अहमपि ब्रवीमि विनेयजनान् । समाप्तं
इति प्रश्नव्याकरणांगस्य दशमस्य षष्ठे अध्ययने व्याख्यातः संवरद्वारप्रथमार्थो वृत्तिमुपजीव्य इति प्रथमसंवरद्वारम् ॥
इति श्री सूरिपुरन्दरज्ञानविमलसूरिरचिते ॥प्रश्नव्याकरणे प्रथम संवरद्वारं संपूर्णम् ॥