SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ COP ভল सिद्धं, सिद्धचरसासणमिणं, आधवितं, सुदेसितं, पसत्यं, पढमं संवरदारं समतं ति बेमि ॥१॥ [सू० २३] प्रख्यातं सिद्ध- प्रसिद्धप्रमाणेन प्रतिष्ठितं, सिद्धानां निष्ठितार्थानां वरा प्रधाना शासना - आज्ञा यस्मिन् तत् वरशासनमेतत् आघषित उल्लापितं तथा अर्घः- पूजा तस्य आपः- प्राप्तिर्जाता यस्य तदर्घापितं अथवा अर्थापितं, सुष्ठु देशितं सदेवमनुजासुरायां वर्षदि नानाविधनयगमभङ्गप्रमाणोपेतैः शब्दैरर्थैर्या अभिहितं, प्रशस्तं मङ्गल्यमिति । प्रथमं संवरद्वारं । इति शब्दः - समाप्तौ, ब्रवीमितिसर्वज्ञोपदेशेन न तु स्वमनीषिकया पूर्वोक्तप्रकारेण भावनया तद्वत् अहमपि ब्रवीमि विनेयजनान् । समाप्तं इति प्रश्नव्याकरणांगस्य दशमस्य षष्ठे अध्ययने व्याख्यातः संवरद्वारप्रथमार्थो वृत्तिमुपजीव्य इति प्रथमसंवरद्वारम् ॥ इति श्री सूरिपुरन्दरज्ञानविमलसूरिरचिते ॥प्रश्नव्याकरणे प्रथम संवरद्वारं संपूर्णम् ॥
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy