________________
+--
एयंपि संजमस्स उववूहणट्टयाए, वातातवदंस मसगसीयपरिरक्खणट्टयाए, उवगरणं रागदोसरहितं परिहरितव्वं, संजयेण निच्चं पडिलेहणपप्फोडणपमजणाए अहो य राओ य अप्पमत्तेण होइ सययं, निक्खियव्वं च गिहियव्वं च भायण भंडोवहिउवगरणं, एवं आयाणभंडनिक्खेवणासमितिजोगेण भाविओ भवति अंतरप्पा अस| बलमसंकि लिट्ठनिव्वणचरित्तभावणाए अहिंसए संजते सुसाइ । एवमिणं संवरस्स दारं सम्मं संबरियं होति सुप्प
एतत् अपिशब्दादन्यदपि संयमस्य उपबृंहणार्थ संयमपोषणा-साधननिमित्तं तदर्थतया वा, वातातपदंशमशकशीत परिसामस्त्येन रक्षणार्थं यत्किञ्चिदपि, उपकरणं - संयमसाधनस्योपकारकं रागद्वेषरहितं ममत्वभावविरहितं क्रियाविशेषणमिदं तत्सर्वं परिभोक्तव्यं न विभूषादिनिमित्तमिति भावना, संयतेन-साधुना नित्यं सदा तथा प्रतिलेखनया - चक्षुर्व्यापारेण प्रेस्फोटनया - आस्फोटनेन प्रमाजनया - रजोहरणादिरूपतया, पडिलेहणा चक्सुसा पप्फोडा वधूटनं किच्चा नर्त्तनाप्रमार्जना करतलेषु बहिरुञ्चालनं इति व्याख्या अहि रात्रौ च अप्रमत्तेन सता सततं भवितव्यं, निक्षेप्तव्यं-स्थानादौ मोक्तव्यं, गृहीतव्यं वा आदातव्यं किं तत् इत्याह- भाजनं - पात्रं भाण्डं - मृन्मयं पात्रं, उपधिश्च वस्त्रादि एतत् त्रयलक्षणमुपकरणं उपकारकं चारित्रस्येति गम्यम् । एवममुना प्रकारेण आदानभांडनिक्षेपणा प्राकृतशैलीवशात् व्यत्ययेन कर्मधारयः । समितियोगे यो भावितो - वासितो भवति अन्तरात्मा संयतात्मा असवलं - अपङ्किलं असंक्लिष्टनिर्व्रणचारित्रभावनया हेतुभूतया अहिंसकः संयतः सुसाधुः
एवं पूर्वोक्तप्रकारेण इदं प्रत्यक्षगतं संवरस्य - अनाश्रवस्य द्वारं-उपायः सम्यक् संवृतं आसेवितं भवति, किंभूतं सुप्रणिधानवत् १ अखोडा पखोडा इति भाषा ।
% - % % 6
466664