________________
शान०वि० लाखवेश्म दत्वा सपुत्रदारः पुत्रकलत्रादिसकललोकपरिवृतो वाणिज्यादिभिः कारणैस्तमेव देशमन्यं वा व्रजेत् , तत्रापि स्थितो यदि तस्य
प्रथम प्रश्न०व्यात गृहस्य स्वामी स एव शय्यातरो भवति, न पुनरदेशान्तरस्थितत्वात्तस्य शय्यातरत्वं न भवतीति । अथायं शय्यातरः कस्य सम्बन्धी ||
| संवरद्वारे वृति परिहरणीयस्तदेवाऽऽह-लिङ्गमात्रधारिणोऽपि साधुगुणरहितस्यापीत्यर्थः सम्बन्धी शय्यातरो वजनीयः आस्तां यावदितरस्य चारित्रिण ||
शय्यातर द इति, स च साधुस्तं शय्यातरपिण्डं परिहरतु का भुतां वा तथापि वळः।
पिण्डदोषा: ॥४४॥ है अथ साधुगुणैर्वियुक्तस्य शय्यातरः कस्मात्परिहियते ? उच्यते-साधुगुणैर्युक्तस्याऽयुक्तस्य वा शय्यातरः सर्वथा परिहर्त्तव्यः,
| अत्रार्थे मद्यापणो दृष्टान्तस्तथाहि
महाराष्ट्राख्यदेशे सर्वेष्वपि मघहट्टेषु मद्यं भवतु मा वा तथापि तत्परिज्ञानार्थिध्वजो बध्यते, तं च दृष्ट्वा सर्वेऽपि भिक्षाचरादयोहै|ऽभोज्यमिति कृत्वा परिहरन्ति । एवमसावपि साधुगुणयुक्तो वाऽयुक्तो वा भवतु तथाप्यस्य रजोहरणध्वजो दृश्यते इति कृत्वा शय्या-PI | तरः परिहियते इति शय्यातर-पिंडग्रहणे कियन्तो दोषाऽस्तानाह
तीर्थकरैः प्रतिकृष्टो निषिद्धः शय्यातरपिण्डः शय्यातरग्राहिणां तीर्थकराज्ञाभङ्गः अन्नाय उञ्च्छं चरइ विशुद्धमिति आगम| वचनात् अज्ञातस्य अविदितस्य राजादिप्रवजितत्वेन उच्छवृत्त्या यद्भक्ष्यं तदज्ञातमुच्यते तदेव प्रायः साधूनां ग्राह्यं तत्तु शय्यातर| पिण्डग्रहणे न भवति, शय्यातरपिण्डग्रहणे सति उद्गमादिदोषाः स्युः तथा स्वाध्यायादिश्रवणादिभ्यः प्रीतः शय्या तरः]क्षीरादिस्निग्ध
॥४४॥ द्रव्यं ददाति तच्च गृह्णता गार्थाभावो विमुक्तिर्न स्यात् तथा अलाघवता तत्र विशिष्टाहारलाभेनोपचितत्वात् शरीरालाघवं च भवति ।
१ तित्थयर पडिकुट्ठो अण्णायं उग्गमो वि य ण सुज्झे। अविमुत्ति यऽलाघषय दुल्लहसेज्जा वि उच्छेओ ।
PAAAAॐ5%