________________
प्रथम संवरद्वारे शय्यातर
स्वरूपं
समियं एवं आहारसमितिजोगेणं भाविओ भवति अंतरप्पा असबलमसंकिलिनिव्वणचरित्तभावणाए अहिंप्रश्नाच्या० *सए संजए सुसाह,
मात्रा प्रमाणं अर्थो वा संयमयात्रामानं तनिमित्तं हेतुर्यत्र तत्तथा, किमुक्तं भवति ? संयमभारवहनार्थतया, यथाऽक्षस्य उपाञ्जनं भारवह
नक्षम तथा संयमसाधनशरीरं तत आहारमंतरा संयममारक्षमं न भवति इति कारणात् भुञ्जीत, पुनः कारणान्तरमाऽऽह-प्राणधार॥४३॥ &णार्थतया-जीवितव्यसंरक्षणायेत्यर्थः, संयतेन-साधुना समितं यतनापूर्वकं एवममुना प्रकारेण आहारसमितियोगेन भावितो भवति
| अन्तरात्मा असबलअसंक्लिष्टनिव्रणचारित्रभावनया हेतुभूतया अहिंसकः संयतः सुसाधुरिति चतुर्थी भावना
___ अथ प्रसङ्गादागतशय्यातरपिण्डस्याऽपि किश्चिल्लिख्यते-शय्यया साधुसमर्पितगृहलक्षणया दुस्तर-संसारसागरं तरतीति शय्या-3 | तरः स द्विधा कर्तव्यः प्रभु, यतिप्रदत्तोपाश्रयस्वामी प्रभुसंदिष्टो वा तेनैव खामिना यत् कृतप्रमाणतया निर्दिष्टो भवति [तंत्र यः प्रभुः स एको वा भवेदनेको वा] प्रभुसंदिष्टोऽप्येको वा अनेको वा भवति तत्र चतुर्मङ्गी एकः प्रभुः एक संदिष्टः १ एकः प्रभुः अनेके संदिष्टाः २ अनेके प्रभवः एकः संदिष्टः ३ अनेके प्रभवोऽनेकप्रभुसंदिष्टाः ४ ते च शय्यातरा एको वाऽनेके वा ते त्याज्याः। परमत्रैवं भावनाऽपवादपदे यथा अनेकेषु-बहुषु शय्यातरेषु सत्सु एक कमप्यपवादपदेन शय्यातरं स्थापयेव , इयमत्र भावना, बहुजनसाधारणा वसतिः कापि प्राप्ता तत्र च समाचारीविचारचतुराः श्राद्धा यदि एवं वदन्ति एकं कमपि शय्यातरं स्थापयत मा
१ प्रवचनसारोद्धार ८००-८०८ गाथागतवृत्तितो शय्यातरस्वरूपं उद्धरितं प्रतिभाति. २ एतदपि स्खलितं प्रवचनसारोद्धारवृत्तितो न्यस्तं
A5%
%A5%9A%A5CASS
॥४३॥
83%