________________
EिRA
शिष्यनिष्पादनासापवासकरणेन षण्मासादसत्त्वसंसक्तायां प्रमाण
SACRECEIGHERA
४ अक्खोवंजणाणुलेवणभूयं संजमजायामायानिमित्तं संजमभारवहणट्ठयाए मुंजेजा पाणधारणट्ठयाए संजएण |
| संरक्षणार्थमित्यर्थः उपवासान् हि विदधतः कामः काम-दरमुपक्रामति यदुक्तंद विषया विनिवर्तन्ते, निराहारस्य देहिनः इति वचनात , तथा प्राणिदयाहेतोः जीवरक्षणार्थ जलवृष्टौ मिहिकापाते | सचित्तरजःपातादौ प्रभूतसूक्ष्ममण्डूकिकामसकिकाकोद्रविकादिसत्त्वसंसक्तायां भूमौ प्राणिदयानिमित्तमटनं परिहरन भुञ्जीत, तथा तपोहेतोस्तपकरणनिमित्त एकद्वित्र्याापवासकरणेन षण्मासान्तं यावत्तपः कुर्वतो न भोजनसंभवः, तथा शरीरस्य व्यवछेदः परिहार| स्तदर्थ, इह हि शिष्यनिष्पादनादिसकलकर्त्तव्यताऽनन्तरं पाश्चात्ये वयसि संलेखनाकरणेन यावजीवानशनप्रत्याख्यानकरणयोग्यमात्मानं कृत्वा भोजनं परिहरेत् नाऽन्यथा, शिष्यनिष्पादनाद्यभावे प्रथमे द्वितीये वा वयसि शरीरपरित्यागार्थमनशनप्रत्याख्यानकरणे जिनाज्ञाभङ्गाः स्यात् , संलेखनामन्तरेणार्तध्यानादिसंभवाच्च यदुक्तं
'देहंमि असंलिहिए सहसाधाऊहिं खिज्जमाणाहिं। झायइ अदृज्झाणं सरीरिणो चरिमसमयम्मि ॥२॥ छुहवेयणवेयावच्चे, संजमसुहज्झाण पाणरक्खट्ठा। पाणिदया तवहेउं, छटुं पुण धम्मचिन्ताए ॥२॥ इति षट्कारणानि
आयंके उसग्गे बंभगुत्तीय पाणरक्वट्ठा । तव संलेहणमेवमभोयणं छसु कुविज्जा ॥१॥ इत्यादिष्वपि विचार्य भोजनं विदध्यात् तदपि भोजनं कीदृशं सूत्रकार इतिअक्षस्य धुरः उपाञ्जनं अक्षोपाञ्जनं तच्च व्रणानुलेपनं ते-भृते प्राप्ते यत्र तत् तथा तत्कल्पमित्यर्थः, संयमयात्रा संयमप्रवृत्तिः सैव १ प्रवचनसारोद्धारवृत्ति पृष्ठ २१४-२ पंक्ति ५तो पृष्ठ २१५-२ पंक्ति २ यावत् अन्युनातिरिक्तं अत्र न्यस्तं प्रतिभाति
1555555A525ASE