SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ प्रथम संवरद्वारे ग्रासैषणादोषाः वृत्ति प्रमार्जनादिलक्षणं विधातुमल [न] अतः संयमामिवृद्ध्यर्थ, तथा प्राणा उससासादयो बलं वा प्राणास्तेषां तस्य वा वृत्तिः-पालनं तदर्थ ज्ञान०वि०५ प्रश्न०व्या प्राणसंधारणार्थमित्यर्थः, यद्वा प्राणप्रत्ययं बलं जीवितनिमित्तं अविधिना उपक्रमेण म्रियमाणेऽहिंसा स्यादत एवोक्तं भाषियजिणवयणाणं ममत्तरहियाण नत्थि हु विसेसो । अप्पाणमि परंमिय तो वजे पीडमुभए वि ॥१॥ षष्ठं पुनरिदं कारणं यदुत धर्मचिन्तायै धर्मध्यानचिन्ता [श्रुतधर्म चिन्ता] वा ग्रन्थपरावर्तनचिन्तनवाचनादिरूपा, इयं हि उभय॥४२॥ रूपाऽपि बुभुक्षाकुलितचेतसो [न] तस्यार्तध्यानसंभवादिति । इह च यद्यपि वेदनोपशमादीनां शाब्दवृत्त्या तदुपलक्षिते भोजनफलत्वेन प्रतीतिस्तथापि तैर्विना तनिषेधसूचनादर्थवृश्या कारणत्वमेवैषामुपदर्शित अथ आतंकादीनि पडेव अभोजनकारणन्याहआतंके ज्वरादौ रोगे समुत्पन्ने न भुञ्जीत-उपवासान् कुर्वतो हि प्रायेण ज्वरादयो यांति, यदुक्तं वेब]लाविरोधिनिर्दिष्ट ज्वरादो लङ्घनं हित । []क्षुतेऽनिल श्रमक्रोधशोककामक्षतज्वरान् ॥१॥ तथोपसर्गे देवमनुष्यतिर्यग्भवे संजाते सति तितिक्षयाहेतुभूतया उपसर्गसहनार्थमित्यर्थः उपसर्गाश्च अनुकूलप्रतिकूलभेदात् द्विविधाः तत्र माता-पितृ-कलत्रादिस्वजनकृतोऽनुकूलास्ते हि स्नेहादिना प्रव्रज्यासेवनार्थ कदाचिदुपतिष्ठन्ते तत्रोपसर्गोऽयमिति मत्वा नाश्नीयात् , यतस्तमुपवासान् कुर्वन्तं वीक्ष्य तनिश्चयावगमान्मरणादिभयाद्वा मुश्चतीति, प्रतिकुलोपसर्गश्च कुपितराजादिकृतम्तत्राऽपि न भुञ्जीत विहितोपवासं हि साधु समीक्ष्य राजादयोऽपि प्रायेण संजातदया मुश्चन्ति इति । तथा ब्रह्मचर्यगुप्तिनिमित्तं-मैथुनव्रत १ पिं०नि० गाथा ६६७ वृत्ती AABIOGA% ॐACROBAAREASE
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy