________________
GRA
४ा प्रथम
वृत्ति
संवरद्वारे ४ ग्रासैषणा| दोषाः
वादभिरपि सह भोक्तुं न शक्यते प्रायस्तृप्तत्वात् तच्च न परिष्ठापनं युक्तं,घृतादिपरिष्ठापने स्निग्धत्वात् पश्चादपि पिपीलिकादिप्रणाशसंभवाद, HOP तथा ग्लानस्य भव्यभवनार्थ वा यद्वा भक्तारोचकिनः प्रधानाहारलालितस्य सुखोचितस्य राजपुत्रादेर्वा साधूचितेन संयोगरहित18// माहारेणाऽऽद्यापि सम्यग्भावितस्य मोक्षस्य वा निमित्तं रसगृझ्यापि संयोजना कल्पत एवेति । इदानीं प्रमाणमाह
___ कुर्कुट्यण्डप्रमाणमात्रा कवला द्वात्रिंशत् तत्र कुर्कुटी द्विधा द्रव्यकुर्कुटी भावकुर्कुटी च, तत्र साधोः शरीरमेव कुर्कुटी तन्मुखं अण्डकं ॥४ ॥ || तत्राक्षिकपोलौष्ठवां विकृतमनापाद्य यः कवलो मुखे प्रविशति तत्प्रमाणं कवलस्य । अथवा कुर्कुटी पक्षी तस्या अण्डकं तस्य प्रमाणं
5|| कवलस्य तथा यावन्मात्रेण कवलेन भुक्तेन न न्यूनता नाप्यत्याध्मातमुदरं भवति धृतिश्च विशिष्टा संपद्यते ज्ञानदर्शनचारित्राणां ४च वृद्धिरुपजायते तावत्प्रमाणो आहारो भावकुकुटी तस्य द्वात्रिंशत्तमो भागः अण्डकं तत्प्रमाणं कवलस्य, ततो द्वात्रिंशत्कवलाः पुरुष४|| स्य स्त्रियास्तु अष्टाविंशतिः क्लीवस्य चतुर्विंशतिः । उक्तं च तंदुलवेयालिके४ा बत्तीस कवला पुरुसस्स आहारो इत्थीयाए अट्ठावीसं चतुविसं पंडयस्स ति। अधिकाहारस्तु अजीर्यमाणः सन् व्याधये वमनाय मृत्यवे च भवति । यदुक्तं
अइबहुयं अइबहुसो, अइप्पमाणेण भोयणं भूतं । हाहेज व वमिज्ज व मारिज व तं अजीरंतं ॥१॥ इदानीमङ्गारदोषमाह-रागेण अन्नस्य वा तद्दातुः प्रशंसारूपेणाऽऽस्वादयन प्रासुकमप्याहारं कुर्वाणः स्वचारित्रं सागारं चरणेधनस्य अङ्गारभवनत्वात् . अत्र भावार्थस्तु इह द्विधा अंगारः द्रव्यतः भावतश्च, तत्र द्रव्यतः कृशानुदग्धाः खादिरादिवनस्पतिविशेषाः भावतो
१ पिं० नि० पृ० १७३ २ पिण्डनियुक्ति गाथा. ६४६
SADOR-5-%ECROERA
YOGACASSAGAR
A
.
॥४१॥