________________
शान०वि० प्रश्न०व्या०
प्रथम संवरद्वारे भावना
॥३९॥
DIGENOUGUA-05-
A
पावियाते पावकं [अहम्मियं दारुणं निसंसं वहबंधपरिकिलेसबहुलं जरमरणपरिकिलेससंकिलिटुं न कयावि तीए पावियाते पावकं]न किंचिवि भासियब्वं एवं वयसमितिजोगेण भावितो भवति अंतरप्पा असबल| मसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसओ संजओ सुसाहू, चउत्थं आहारएसणाए सुद्धं उञ्छ गवेसियवं अन्नाए अकहिए, अदीणे, अकलुणे, अविसादी, अपरितंतजोगी, जयणघडणकरणचरियविणियगुणजोगसंपओगजुत्तो, भिक्खू, भिक्खेसणाते जुत्ते, समुदाणेऊण भिक्खाचरियं उंछं घेत्तूण आगतो गुरुजणस्स पासं ___अथ तृतीया पुनर्भावना च सुवचनसमितः यत्र वाचा पापं न भणितव्यमिति आह-वतीते पावियाते पूर्ववत् काकुभाषया अध्येयं, पापात्मिकया पापकं, नवरं आधार्मिकं दारुणं निःशूकं-निर्दयं वधबन्धनपरिक्लेशप्रचुरं, जरामरणपरिक्लेशसंक्लिष्टं, न कदापि पापिकया, वाचा पापात्मक-प्राणिघातात्मकं, न कदापि भाषितव्यं, एवममुना प्रकारेण वचनसमितियोगयुतो भावितो भवति अन्तरात्मा-जीवः असबल-असंक्लिष्ट-निव्रणचारित्रभावनया कृत्वा अहिंसकः संयतः सुसाधुरिति तृतीया।
चतुर्थभावना-या आहारं अशनादि चतुर्धा [तेषां] एषणा पूर्वोक्ता तया शुद्धं, उञ्छ-गृहसमुदायगतं गवेषयितव्यं इदमेव भावयितुमाह-अज्ञातो-अनवगतो दायकजनैरयं श्रीमान् प्रवजितोऽस्ति इति न ज्ञातः, अकथितः स्वयमेव यथाहं श्रीमान् पूर्वमभूवं इति, अप्राप्तौ अदीनः अथवा दीनोऽहं पूर्वमिति, अकलुषः-आशयशुद्धः, कुत्रचित् 'अगढिए अदुडे' इत्यपि पाठः तत्र अगृद्धिकः अद्विष्टः दायकादायकोपरि समचित्तः, अविषादवान् , अपरितान्तयोगी-अश्रान्तत्रिकरणयोगः । यतनं-घटनं निष्पादनं करणं चरणं मूल
१ मुद्रितप्रतौ न । २ अगढिते भदुढे पाठान्तरं
MERIC-OF%ArrarIEGARH
॥३९॥