SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ ICAAAAAAAA%ARGONESS वलमसंकिलिनिव्वणचरित्तभावणाए अहिंसओ सुसंजओ सुसाहू, वितीयं च मणेण पावएणं पावकं अहम्मियं | वारुणं निस्संसं वहबंधपरिकिलेसबहुलं मरणभयपरिकिलेससंकिलिटुं न कयावि मणेण पावतेणं पावगं किंचि| वि झायव्वं । एवं मणसमितिजोगेण भावितो ण भवति अंतरप्पा असवलमसंकिलिट्ठनिव्वणचरित्तभावणाए अहिंसओ संजओ सुसाहू, ततियं च वतीते निपातो वावयालङ्कारे एवं ये प्राणिनः । इर्यासमितिव्यापारेण भावितो-वासितो भवति अन्तरात्मा-जीवः किंविध इत्याह ? अशवलेन चारित्रमालिन्यरहितेन हस्तकर्मरात्रिभोजनादिलक्षणैकविंशतिमितैन असंक्लिष्टेन-विशुद्ध्यमानमनःपरिणामवता निव्रणेन अक्षतेन| अखण्डितेन चारित्रेण-सामायिकादिना भावना-वासना यस्य सः अशबल-असंक्लिष्टनिव्रणचारित्रभावना अथवा अशबल-असंक्ति ष्टादिहेतुभूतया भावनया अहिंसकः, सुसंयतो-मृषावादाद्युपरतिमान् सुसाधुर्मोक्षसाधक इति एषा प्रथमा भावना । | द्वितीया पुनर्भावना मनसा पापं न ध्यातव्यं एतदेवाऽऽह-मनसा पापकेन पापकमिति ततश्च पापकेन-दुष्टेन सता मनसा पाप| केन पापकमिति न ध्यातव्यं इति सम्बन्धः । पुनः किंभूतं पापमित्याह-अधार्मिकाणामिदमाधार्मिकं तत् दारुणं निःशंसं निःशूक| दयावर्जितं ! वधवन्धन--हननेन यमनेन परिक्लेशेन-परितापनेन च तैर्बहुलं-व्याप्तं । मरणभयपरिक्लेशसंक्लिष्टप्रचुर-न कदापि कस्मिन्नपि समये पापकेन-मनसा-पाप-प्राणातिपातात्मकं किञ्चिदपि अल्पमपि न ध्यातव्यं एकाग्रतया न चिन्तनीयं । एवमनेन प्रकारेण मनः समितियोगेन-चित्तसत्प्रवृत्तिलक्षणव्यापारेण भावितो भवति अन्तरात्मा-जीवः कीदृशः १ सन् इत्याह असबल-असंक्लिष्ट निव्रणचारित्रभावनया हेतुभूतया अहिंसको-दयावान् सुसंयतो-गुप्तेन्द्रियव्यापारः सुसाधु-अंतरुपशमवर्ती इति द्वितीया । PACin%24444
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy