________________
+
ज्ञान०वि० प्रश्न०व्या
4
प्रथम संवरद्वारे भावना
वृत्ति
FAC-
॥३८॥
%94
वयस्स होति, पाणातिवायबेरमणपरिरक्षणढयाए पढम ठाणगमणगुणजोगजुंजणगंतरमिवातियाए दिहिए ईरियव्वं, कीडपयंगतसथावरदयावरेण निच्चं पुप्फफलतयपवालकंदमूलदगमट्टियबीजहरियपरिवज्जिएण संमं, एवं खलु सव्वपाणा न हीलियम्बा, म निंदियव्वा, न गरहियव्वा, न हिंसियव्वा, न छिदियव्या, न भिदियव्वा, |न वहेयव्वा, न भयं दुक्खं च किंचि लन्भा पावेउं एवं ईरियासमितिजोगेण भावितो भवति अंतरप्पा अस. भावणाए उ किश्चि वोच्छं गुणद्देसं ति तत्र काः भावना अस्यां जिज्ञासायामाह
तस्य प्रथमव्रतस्य इमा वक्ष्यमाणाः प्रत्यक्षाः पश्च भावना भाष्यन्ते-प्रथमव्रतस्य भवन्ति, प्राणा-जीवास्तेषां अतिपातो नाशस्तस्य विरमणलक्षणस्वरूपं तस्य परिरक्षणार्थ प्रथमभावनाऽवस्थितिः कोपयुज्यते तदाऽऽह-स्थान-निषीदनं गमनं-चलनं तयोर्गुणयोगं प्रव| चनोपघातवर्जनलक्षणो गुणस्तस्य योगः-सम्बन्धस्तं योजयति-करोति या सा, युगं धूसरं युगान्तरे-युगप्रमाणभूभागे निपतति या सा युगान्तरनिपातिका ततः कर्मधारयः ततस्तया दृष्टया-चक्षुषा ईरितव्यं गन्तव्यं, केनेत्याह-कीटा:-क्षुद्रजन्तवः ईलिकाधाः पतङ्गाः-शलभाः त्रसस्थावरास्तेषु दयापरेण, नित्यं-सदा पुष्पफलत्वक् प्रवाल:-पल्लवाङ्करः कन्दमूलं दकं-जलं मृत्तिका बीजहरितप्रमुस्वपरिवर्जनेनेति सम्यक् शोभनत्वेन अथ इर्यासमित्या प्रवर्त्तमानस्य यत् स्यात्तदाऽऽह
एवममुना प्रकारेण खलु-निश्चितं सर्वप्राणा:-सर्वजीवाः न हीलयितव्या:-अवज्ञातव्याः, न निन्दितव्या न गर्हितव्याः गर्दा च &ा परसमक्षं, तथा हिंसितव्याः-पादक्रमणेन, एवं न छेदितव्याः द्विधाकरणेन, न मेत्तव्याः-स्फोटनेन अण्डादीनां, न व्यथितव्याः | परितापनादिना पीडोत्पादनेन वा, न-निषेधे भयं-भीतिः दुःखं च-शरीरादि किश्चित् अल्पं अपि लभ्याः-योग्याः प्रापयितुं ये इति
*- 1
%
A
5