________________
REFE
नवि पत्थणाए नवि सेवणाए नवि मित्तपत्थणसेवणाते भिक्खं गवेसियव्वं, अन्नाए, अगढिए, अदुढे, अदीणे,
अविमणे, अकलुणे, अविसाती, अपरितंतजोगी, जयणघडणकरणचरियविणयगुणजोगसंपउत्ते, भिक्खू भिक्खे. | सणाते निरते। इमं च णं सव्वजगजीवरक्खणदयहाते पावयणं भगवया सुकहियं अत्तहियं पेचाभावियं आगमेसि
भई सुद्धं नेयाउयं अकुडिलं अणुत्तरं सव्वदुखपावाण विउसमणं (सू०२२)। तस्स इमा पंच भावणातो पढमस्स | । तदा किं पुनः कया रीत्या गवेषणा कार्या इत्याह । अज्ञातः-स्वयं स्वजनादिसम्बन्धाकथनेन गृहस्थैरपरिज्ञातस्वजनादिभावस्तेन, तथा अग्रथितः-ज्ञातेऽपि सम्बन्धे आहारादिषु अप्रतिबद्धः, अद्विष्टः-आहारेषु दायकेषु वा अदुष्ट, अदीन:-अक्षुभितः, अविमनान विकृतमानसः अलाभादिदोषात् , अकरुणो-न दयास्थानं न्यग्वृत्तित्वात् , अविषादी-अविषादवचनोऽदीन इत्यर्थः, अपरितान्ताःअश्रान्ताः योगा:-मनःप्रभृतयो यस्य सः अपरितान्तयोगी सदनुष्ठानेषु अत एव यतनं-प्राप्तेषु संयमयोगेषु अथवा यतनं उद्यमः घटनं च-अप्राप्ते घटसंप्राप्ते संयमे करणं-विधिः योजनं, चरितः सेवितः विनयो येन स चरितविनयः, गुणयोगात् क्षमादिगुणैः संप्रयुक्तः। तथा पदत्रस्य कर्मधारयः । एतादृशो भिक्षुः भिक्षषणायां निरतो भवेदिति सम्बन्धः । इमं चत्ति इदं पुनः पूर्वोक्तगुणभैक्ष्यादिप्रतिपादनपरं इति योगः,सर्वजगजीवरक्षणरूपा या दया तदर्थ प्रावचनं शासनं भगवता श्रीमहावीरेण पूज्योत्तमेन सुष्टुः-शोभनत्वेन कथितंन्यायाऽबाधितत्वेन, आत्मनां-जीवानां हितं हितकरणत्वात् , प्रेत्य-जन्मान्तरे भवति-शुद्धफलतया परिणमति इत्येवं शीलं प्रेत्यभाविकं, आगामिकाले भद्रं-कल्याणं यतस्तदाऽऽगमिष्यत् भद्रं । शुद्ध-निर्दोष, नेयाउयं ति नैयायिक-न्यायवृत्ति, अकुटिलं-मोक्षं प्रति ऋजु, अनुत्तरं-प्रधानत्वात् , सर्वेषां दुःखानामसुखानां पापानां च तत्कारणानां व्यपगममुपशमकारकं यत्तत्तथा । अथ यहुक्तं 'तीसे
RECTORRRRRER