________________
ज्ञान वि० प्रश्न०व्या०
प्रथम संवरद्वारे अहिंसायाः कारकाः
वृत्ति
॥३७॥
RECRUARHAGAIGARH
णपूयणाते भिक्खं गवेसियव्वं, नवि हीलणाते नवि निंदणाते नवि गरहणाते नवि हीलणनिंदणगरहणाते भिक्खं गवेसियव्वं,नवि मेसणाते नवि तज्जणाते नवि तालणाते नवि भेसणतजणतालनाते भिक्खं गवेसियव्वं, नवि गारवेणं नवि कुहणयाते नपि वणीमयाते नवि गारवकुहणवणीमयाए भिक्खं गवेसियव्वं, नवि मित्तयाए
-नापि माननया-आसनादिदानेन प्रतिपत्त्या वा, नापि पूजनया-तीर्थमाल्यदानमस्तकगन्धक्षेपमुखवत्रिकाऽक्षमालिकादानादिलक्षणया, नाऽपि उक्तत्रयलक्षणया वन्दन-मानन-पूजनहेतुभूतया, भैक्ष्यं नैव गवेषयितव्यं । नाऽपि हीलनया जात्युद्घाटनतः, नापि निन्दनया दायकदोषोद्घाटनेन वा, नापि गर्हणया-लोकसमक्षं दायकनिन्दया, न-निषेधे उक्तत्रयलक्षणया हीलणनिंदणगरहणया मैक्ष्यं नैव गवेषयितव्यं । नापि-नैव भेषणया-दायकस्य अनर्पयतो भयोत्पादनेन, नाऽपि तर्जनया-ज्ञास्यसि रे दुष्ट इत्यादि रूपया, नाऽपि ताडनया चपेटादिदानतः, नैव-निषेधे उक्तत्रयरूपेण मेषणतर्जनतालनारूपेण हेतुना भैक्ष्य-आहारादि न गवेषयि. | तव्यं । नापि गौरवेण-गर्वेण राजपूजितोऽहं इत्याद्यभिमानेन, नापि कुधनतया-दारिद्रयभावेन इत्यादि प्राकृतत्वेन अथवा कुहनं | दम्भचर्या तया अन्तः क्रोधोद्भूतमुखमिष्टत्वेन वा, वनीपकवृत्या वा अस्माकं सर्व याच्यमानमेव भवतीति याचनापरेण, न-नैव | उक्तत्रयरीत्या गारव-फुहण-वणीमगरूपेण हेतुना भैक्ष्य पिण्डं न गवेषयितव्यं । नैव मित्रभावमुपगतस्य दायकं पति तेन हेतुना, नाऽपि प्रार्थनया-याचनया किन्तु साधुवेषदर्शनेनैव दायकस्य हर्षोत्पत्तिः पडिरूवेण सेवित्ता मियं कालेण भक्खए त्ति इति वचनात् । नाऽपि सेवनया स्वामिभृत्यवत् , नाऽपि युगपत् उक्तत्रयमीलकेनेत्याह भैक्ष्यं गवेषयितव्यं यद्वा एभिर्हेतुमिव ।
१ प्रतिरूपेण सेवित्वा मितं कालेन भक्षयेत्
॥३७॥