SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ SUPESHWINNEKHAS ज्जकज्जलं, न लकरमणुप्पायसुमिणोइसनिमित्तकहकप्पउत्तं, नवि डंभणाए, नवि रक्षणाते, नवि सासणाते, नवि दंभणरक्खणसासणाते भिक्खं गवेसिपब्ब, नवि वंदणाते, नवि माणणाले, नवि पूपणाते, नवि बंदणमाणकादयो वा। चायत्ति [चावियत्ति] त्याजिता वा देयद्रव्यात् पृथरकारिता दायन चत्तत्ति स्वयमेव वा पृथग्भूता देहा यस्मात् उम्छाद | तत्तथा। प्राशुकश्च प्रगतप्राणिकः व्यपगतचेतनापर्यायः तादृशं शुद्धं सदपि कथं लब्धं तदाऽऽह-न-निषेधे निषध-गोचरगत आसने उपविश्य कथाप्रयोजनं-धर्मकथाव्यापारः तस्य यत् करणं तदकरणेन यत् प्राप्तं तत्र शुद्धं न-नैव चिकित्सा-रोमप्रतीकारः मत्रश्च-चेटिकादिदेवाधिष्ठिताक्षरानुपूर्वी मूलं-वृक्षवल्लथादीनां भेषजं च-द्रव्यसंयोगरूपं हेतु:कारणं लाभापेक्षया यस्य गोचरगतस्य तत्तथा । न-निषेधे स्त्रीपुरुषादीनां लक्षणं-स्त्रीपुरुषवेण्यादीनां लक्षणं, उत्पाता:-प्रकृतिविकाराः, सुमिणंति निद्राविकारः, ज्योतिष-नक्षत्रं चन्द्रयोगादि निमित्त-चूडामणिशास्त्रादिना अतितादिभावसंपादनं, कथा-कामशास्त्रार्थादिका, कुहक-परेषां विस्मयोत्पादप्रयोगः एभिः आक्षिप्तचेतोदायकेन व्यापारितं तं भैक्षं न शुद्धं । तथा नाऽपि दम्भेन-मायामयोगेन, नाऽपि रक्षणया दायकस्य वस्तुनः, नाऽपि शासनया-शिक्षणया पुत्रवत्सकगृहादीनामिति गम्यं, नाऽपि उक्तत्रयसमुदायेनेत्याहदम्भ-रक्षण--शासनादितो, नैव भक्ष्यं-भिक्षासमुहो वा गवेषयितव्यं अन्वेषणीयं । किंच पुनः नैव वन्दनया-स्तवनेन सो एसो जस्स गुणा वियरंति आयरिया दस-दिसासु इहरा कहासु सुणिमो पञ्चवं अज्ज दिहोऽसि ॥१॥ १पषः स प्रत्यक्षः यस्य गुणा आचरिता दस दिशासु अन्यथा कथासु श्रूयते अद्य प्रत्यक्षं दृष्टोऽसि ॥१॥ तथा पिंडनियुक्तिगत | ४९१ तमो श्लोकः पतत्सरश पव
SR No.600391
Book TitlePrashna Vyakaran Sutram Part 2
Original Sutra AuthorN/A
AuthorGyanvimalsuri, Mafatlal Zaverchand Pt
PublisherMuktivimal Jain Granthmala
Publication Year1939
Total Pages252
LanguageSanskrit
ClassificationManuscript & agam_prashnavyakaran
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy