________________
ज्ञान०वि० प्रश्न व्या०
वृत्ति
प्रथम संवरद्वारे एषणा दोषा:
॥३३॥
कशिशुरिवाऽऽकृष्य विनाशयेयुः, तथा आहारखरण्टितौ शुष्को हस्तौ कर्कशौ भवतस्ततो भिक्षा दवा पुनर्दाच्या हस्ताभ्यां गृह्यमाणस्य बालस्य पीडा स्यात् , अथ च यस्या बालको आहारे लगति भूमौ मुक्तः सन् न रोदिति तहिं तस्या हस्तात् कल्पतेऽपीति, स्थविरकल्पि- कानां, तथा आहारं गृह्णन् बालः प्रायः शरीरेण पुष्टो भवति ततस्तं माआरादयः पीडां [न] कुर्वन्ति, ये तु जिनकल्पिका भगवन्तस्ते 3 निरपवादत्वात् श्रुतबलेन गर्भाधानादि ज्ञात्वा मूलत एव आपन्नसत्त्वां सबालवत्सां च सर्वथा परिहरन्तीति । __ तथा षट्कायान्-पृथव्यप्तेजोवायुवनस्पतित्रसरूपान् संघट्टयन्ती हस्तपादाभ्यां शरीरावयवेन स्पृशती तानेव षट्कायान् व्यापादयन्ती खभावतो वा संयतं प्रेक्ष्य यदि ददाति तदा तद्धस्तात् ग्रहीतुं न कल्पते ।
तथा सप्रत्यपाया-सम्भाव्यमानविघ्नास्तत्र अपायात्रिधा तद्यथा तिर्यगुलमधश्च, तत्र तिर्यग् गवादिभ्यः, ऊर्ध्व उत्तरंगकाष्ठादेः, अधः सर्पकण्टकादेः, इत्थं त्रिविधानामपायानामन्यतममापायं बुद्ध्या सम्भावयन् न ततो भिक्षां गृह्णीयादिति । अथ षट्कार्य संघट्टयन्त्यां सप्रत्यवायायां नापवादः सर्वथा न कल्पत एव, शेषेषु तु पुनरपवादो दर्शितः। तथा क्षिपती यतीन् दृष्ट्वा साधुदानोद्यता षट्कायान् | भूमौ क्षिपति-भूमौ मुश्चति, तथा साधारणं-बाह्वायत्तं वा स्वयं ददती, चोरिकया गृहीतं वा ददती, तथा परकीयं ददती, पराथै कापेटिकादीनां कल्पितं तदेव ददती, तथा या स्त्री साधुदानोद्यता स्वाभीतः स्थापयती बलीरग्रकूरं, तथा उद्वर्त्तयती नमयती पिठरादिस्खाल्यादि, अत्र च कण्डूयन्तीत्यारभ्य सर्वाणि विशेषणानि स्त्रीमुख्यत्वादुक्तानि, पुरुषेष्वपि भावनीयानीति, अत्राऽपवादोऽपि | तथाविधदौलभ्यद्रव्ये सातिशयज्ञानपूर्वकत्वात् ग्राह्यमपीति, प्रायः दायकदोषाश्चत्वारिंशदुक्ताः एवमन्येऽपि दायकदोषाः स्वयं शास्त्रान्त
ॐॐॐ