________________
1 -৬61
पिञ्जयन्त्यां पिञ्जनेन रूतं विरलं कुर्वन्त्यां न गृह्यते । देयलिदृढहस्तधावनादि पश्चात्कर्मादयो दोषाः । कार्पासकादिसचित्तसंघट्टसंभवो भवति, इह च कर्त्तने यदि सूत्रस्य श्वेततातिशयोत्पादनाय शङ्खचूर्णेन हस्तौ न खरण्टयति खरण्टनेऽपि यदि जलेन न प्रक्षालयति तदा कल्पते, लोठनेऽपि यदि हस्ते धृतः कर्पासो न स्यात् कार्पासिकाद्वा यदि उत्तिष्ठती न घट्टयति तदा गृह्यते, विक्षुवत्यां पिञ्जयन्त्यां च यदि पश्चात्कर्म न भवति तदा कल्पतेऽपीति । तथा दलयन्ती घरट्टेन गोधूमादि चूर्णयन्त्यां - हि दलयन्त्यां घरदृक्षिप्तबी| जसंघट्टहस्तधावने जलविराधना वा दलयंत्यपि सचित्तमुद्रादिना दल्यमानेन सह घरट्टं मुक्तवती । अत्रान्तरे च साधुरायातस्ततो यदि | उत्तिष्ठति अचेतनं वा भ्रष्टमुद्गादिकं दलयती तर्हि तद्धस्तात् कल्पते ५. तथा विरोलयन्ती दध्यादि मध्नाति यदि दध्यादि संसक्तं मध्नाति तर्हि तेन संसक्तदध्यादिना लिप्तकरत्वात् भिक्षां ददती तेषां रसजीवानां वधं विदध्यात्, अत्राऽपि चेदं असंसक्तं दध्यादि | मध्नाति तदा कल्पते । तथा भुञ्जाना दात्री भिक्षादानार्थ आचमनं करोत्याचमने च क्रियमाणे उदकं विराध्यते, अथ न करोत्याचमनं तर्हि लोके जुगुप्सा उक्तं च
छक्कायदयावन्तोऽपि संजओ दुल्लहं कुणइ बोहिं । आहारे नीहारे दुगंछिए पिंडगहणे य ॥ १ ॥
तथा आपन वायां भिक्षां ददत्यां न ग्राह्यं यतस्तस्या दानार्थमुवभवन्त्या गर्भबाधा भवेत्, तत्राऽपि स्थविरकल्पिकानां मासाष्टकं यावत् तत्करणे कल्पते वेलामासे न कल्पते । अथ च यथोपविश्यतया वेलामासे दीयते तदा गृह्यते ।
तथा बालवत्सा - बालकं भूमौ मचिकादौ वा यदि स्थाप्य भिक्षां ददाति तर्हि बालकं तं मार्जारसारमेयादयो मांसखण्डं शश
66 এ%% %