________________
वत्यां
वनस्पत्यवगाहा
॥२
॥
अट्ठसट्टे अंगुलसयं लब्भामो एगेणं किं लन्मामो ?, आमवं-एगमुस्सेहंगुलं दो में आअंगुलपंचभागा, सवण्णिा सत्त पंचभागा, एवं भगवओ वीरस्स जमायंगुलं. तमुस्सेइंगुलेण सत्त पंचभागा, बिउणं च सुत्ने मणियं, एयं पुण खत्तगणियं पडुच्च बिउणं, सेढि| गणिएण सत्त पंचभागा, कह.', इहायंगुलेण पंचहत्थो भगवं, उस्सेहंगुलपमाणेण सत्तहत्थो, एवं जाई भगवओ पंच आयंगुलाई | ताई सत्त उस्सेहंगुलाणि, एवं हत्थादओवि, तत्थ समणे. सत्तहत्थो, एवं जा चउरंसपंचगमायंगुलं बाहापडिबाहागुणं ४ खेत्तगणिएणं पणवीसं रूवाई, समचउरंससत्तगमुस्सेहंगुलं भगवओ बाहापडिबाहागुणं खेत्तगणिएणं एगूणपणं | रूबाइंतिकाउं किंचूणबिगुणमुस्सेहंगुलाओ, उण्हीसाइसाहिअत्तणओ वा पण्णासं चेव रूवाइंतिकाउं विगुणं चेव
भण्णति, अहवा समचउरंसपंचगस्स उस्सेहंगुलस्स पण्णासकरणीओ कण्णो, एस महावीरायंगुलस्स बाहा बाहाए गुणिया गणिदयंतिकाउं पण्णासा करणीए गुणिया जायाइं पणवीस सयाई २५००, एएसिं मूलं पण्णासं रूवाणि महावीरस्सायंगुलखेत्तगणिअं,
| एयस्स उस्सेहंगुलखेत्तगणियाओ पणवीससयाओ बिगुणं । इयाणिं छज्ज [प] णएणं पच्चक्खं दाइज्जइ, तत्थ ताव इमं समचउ|रंसं पंच समुस्सेहंगुलं ता इमं पुण समचउरंसं पण्णासकरणीयमायंगुलं भगवओ, ता इयाणिं एवं चेव जहा उस्सेहंगुलकण्णाओ दणिप्फज्जइ तमेवमालिाहअत्ति, एवं जे उस्सेहंगुलप्पमाणगुलाणं उस्सेहंगुलमहावीरायंगुलाण य विरोहाभिप्पाएणं पमाणविसंवायाइदोसा चोइआ ते परिहरिया भवंति १॥
(१) दो अ अं० (२) संचुण्णिा ,