SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ श्रीविशेषण वत्यां श्रीजैनप्रवचनसुधासुधादीधिति श्रीजिनभद्रक्षमाश्रमणसूत्रिता विशेषणवती. उस्सेहंगुलमेग हवइ पमाणंगुलं सहस्सगुणं । उस्सेहंगुलदगुणं वीरस्साऽऽयंगुलं भणियं ॥१॥ (प्रज्ञा) ३० एवं चायंगुलओ कहमढसयं जिणो हवइ वीरो। उस्सहंगुलमाणेण किह व सयमट्ठसटुं सो? ॥२॥ दो सोलसुत्तरसया उस्सेहंगुलपमाणओ एवं । अहवाऽऽयंगुलमाणेण होइ चुलसीइमुग्विदो ॥३॥ भरहायंगुलमेगं जइ अ पमाणंगुलं तु निद्दिडं । तो भरहो वीराओ पंचसयगुणो न संदेहो ॥ ४॥ तत्थ जं भणियं-उस्सेहंगुलं सहस्सगुणियं पमाणगुलं हवइ तं भरहस्स आयंगुलंति, तत्थिमं करणं-भरहो किर आयंगुलेण | वीसुत्तरमंगुलसयं, उस्सेहंगुलेण पंच धणुसयाई, तत्थ जइ वीसुत्तरेणं पमाणंगुलसएणं१२० सपाएण धणुणा१-११४ पंच धणुसयाणि ५०० लब्भामो तो एगेण किं लब्भामो ?, आगतं सयाणि चत्तारि, एवं जमेगं पमाणंगुलं पमाणधणुं वा तमुस्सेहंगुलओ चउसय| गुणं भवति सेढिगणिएणं, एअंचेव खेत्तगणिएणं सहस्सगुणं भवइ, कहं १, पमाणंगुलं उस्सेहंगुलबाहुल्लं अड्डाइज्जंगुलविक्खंभं | चउसयायाम, तत्थायामो चउसओ अड्डाइज्जंगुलेण विक्खंभेण गुणिओ सहस्समुस्सेहंगुलं हवइ, एवं उस्सेहंगुलं सहस्सगुणियं | पमाणंगुलं भवइ ॥ भगवंपि बद्धमाणो वीसुत्तरमंगुलसयमायंगुलेण अट्ठसठ्ठसय १६० उस्सेहंगुलेणं, तत्थ जइ वीसुत्तरेणायंगुलसएणं पाठान्तगणि-(१) होइ प्र० (२) कारणं ( ३ ) बाहल्लं ( ४ ) सआ
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy