________________
२० सिद्ध
सुख
श्रीविंशति- काप्रकरणे ॥२३॥
विंशिका
SA
सव्वेऽविय सव्वन्नू सव्वेवि य सव्वदंसिणो एए । निरुवमसुहसंपन्ना सव्वे जम्माइरहिया य ॥ १९ ॥ जत्थ य एगो सिद्धो तत्थ अणंता भवक्खयविमुक्का । अन्नुन्नमणाबाहं चिट्ठति सुहं सुही पत्ता ॥ २०॥ इति सिद्धविभक्तिविंशिका १९॥
नमिऊण तिहुयणगुरुं परमाणंतसुहसंगपि सया । अविमुक्कसिद्धिविलयं च वीयरागं महावीरं॥१॥ बुच्छ लेसुद्देसा सिद्धाण सुहं परं अणोवम्मं । नायागमजुत्तीहि मज्झिमजणबोहणट्ठाए ॥२॥ ज सव्वसत्तु तह सब्बवाहि सव्वत्थ सव्वमिच्छाणं । खयविगमजोगपत्तीहिं होइ तत्तो अणतमिणं ॥३॥ रागाईया सत्तू कम्मुदया वाहिणो इहं नेया । लद्धीओ परह(म)त्था इच्छाणिच्छेच्छमो य तहा |॥ ४ ॥ अणुहवसिद्धं एयं नारुग्गसुहं व रोगिणो नवरं । गम्मइ इयरेण तहा सम्ममिण चिंतियवं तु ॥ ५॥ सिद्धस्स सुक्खरासी सव्वद्धपिडिओ जइ हविज्जा । सोऽणंतवग्गभइओ सव्वागासे ण माइज्जा ॥६॥ वाबाहक्खयसंजायसुक्खलवभावमित्थमासज्ज । तत्तो अर्थतरुत्तरबुद्धीए रासि परिकप्पो ॥७॥ एसो पुण सव्वोऽवि हु निरइसओ एगरूवमो चेव । सव्वाबाहाकारणखयभावाओ तहा नेओ॥८॥ न उ तह भिन्नाणं चिय सुक्खलवाणं तु एस समुदाओ । ते तह भिन्ना संतो खओवसम जाव जं हुति ।। ९ ।। न य तस्स इमो भावो न य सुक्खंपिहु परं तहा होइ । बहुविसलवसंविद्धं अमयपि न केवलं अमयं ॥१०॥ सव्वद्धासंपिंडणमणंतवग्यभयणं च जं इत्थ । सव्वागासपमाणं च गत तइंसगत्थं तु ॥ ११ ॥ तित्रिवि पएसरासी एगाणता तु ठाविया हुँति । हंदि बिसेसण तहा अणंतयाणतया सम्मं ॥ १२ ॥ तुलं च सव्वहेयं सम्बेसि होइ कालभेएवि । जह जं कोडीसन्न तह छणभएवि सुहुममिणं ॥ १३ ॥ सव्वंपि कोडिकप्पियमसंभवठवधाइ जं भवे ठवियं । तत्तो तस्सुहसम्मी न होइ इह भेयगो कालो ॥१४॥ जइ तत्तो अहिंग खलु होइ सरूवेण किंचि तो भेओ । नवि अज्जवासकोडीमथा (मयाबमा) मस्मि सो होइ ॥१५॥
RECRACA5