SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ श्रीविंशतिकाप्रकरणे ॥ १७ ॥ एहिं तु ॥ ४ ॥ एयाणमसुद्धीए चिइवंदण तह पुणोऽवि उवओगो । सुद्धे गमणं हु चिरं असुद्धिभावेण तद्दियहं ॥ ५ ॥ सुद्धेऽवि अंतराया एए पडिसेहगा इहं हुति । आहारस्स इमे खलु धम्मस्स उ साहगाजोगा ॥ ६ ॥ इति तदन्तरायशुद्धिलिंगविंशिका १४ ॥ भिक्खाइसु जत्तवओ एवमवि य माइदोसओ जाओ । हुंत इयारा ते पुण सोहर आलोयणाइ जई ॥ १ ॥ पक्खे चाउम्मासे आलोयण नियमसो उ दायव्वा । गहणं अभिग्गहाण य पुव्वगाहिए णिवेदेउं || २ || आलोयणा पयडणा भावस्स सदोसकहणमिह गज्यो । गुरुणो एसा य तहा सुविज्जनाएण विन्नेआ || ३ || जह चेव दोसकहणं न विज्जमित्तस्स सुंदरं होइ । अविय सुविज्ज ता वयं भावदोऽवि ॥ ४ ॥ तत्थ सुविज्जो य इमो आरोग्गं जो विहाणओ कुणइ | चरणारुग्गकरो खलु एवित्थ गुरूवि विक्रेओ |||५|| जस्स समीवे भावाउरा तहा पाविऊण विहिपुव्वं । चरणारुग्गं पकरति सो गुरू सिद्धकम्मुत्थ || ६ || धम्मस्सं पभावेणं जायइ एयारिसो न सव्वोऽवि । विज्जो व सिद्धकम्मो जइयव्वं एरिसे विहिणा || ७ || एसो पुण नियमेण गीयत्थाइगुणसंजुओ चैत्र । धम्म हा पक्खेवग विसेसओ होइ उ विसिट्ठो ॥ ८ ॥ धम्मकहाउज्जुत्तो भावन्नू परिणओ चरित्तम्मि । संवेगबुड्डिजणओ सम्मं सोमो पसंतो य || ९ || यारिसम्मि नियमा संविग्गेणपमायदुच्चरियं । अपुणकरणुज्जुएणं पयासियब्वं जइजणेणं ॥ १०॥ जह बालो जंपतो * दृष्टेष्वादर्शेषु नं क्वापि सप्तम्या आविंशतिं चतुर्दश गाथा उपलब्धा इति नोपायोऽत्रासां मुद्रणे । आहारकरणाकरणयोर्यद् हेत्व हेतुषट्कं वेयणे त्यादि मोहतिगिच्छेत्यादिरूपं च तद्यद्युक्तं स्यात् तदा स्थानांगषष्ठस्थानकादवसेयं तत् १५ आलो चना विंशिका ॥ १७ ॥
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy