________________
श्रीविंशतिकाप्रकरणे
॥ १३ ॥
पडिमा पसत्था विसोहिकरणाणि जीवस्स ॥ १९ ॥ आसेविऊण या भावेण निओमओ जई होइ। अं उपरि सम्वनिरई भावेणं | देसविरईओ ॥ २० ॥ इति श्रावकप्रतिमाविंशिका दशमी ॥ १० ॥
न मऊण खीणदो गुण रयप्पनिहिं जिणं महावीरं । संखेवेण महत्थं जहधम्मं संपवक्खामि ॥ १ ॥ खंती य मद्दवज्जव मुत्ती तव संजमे य बोद्धव्वे । सच्चं सोयं आकिंचणं च बंभं च जहधम्मो ॥ २ ॥ उवगारवगारिविवागत्रयणधम्मुचरा भवे खंती । साविक्खं आदितिगं लोगिगमियरं दुगं जणो ॥ ३ ॥ बारसविहे कसाए खविए उबसा मिए य जोगेहिं । जं जायइ जइधम्मो ता चरिमं तत्थ खंतिदुगं ॥ ४ ॥ सन्धे यं अईयास जं संजलणाणमुदयओ हुंति । ईसिजलणा ये एए कुओवगारादविकखेह ||५|| छ उ. गुणट्ठाणे जहधम्मो दुग्गलंघणं तं च । भणियं भवाडवीए न लोगचिंता तओ इत्थं ।। ६ ।। तम्हा नियमेणं चिय जइणो सव्वासवा नियत्तस्स । पढममिह वयणखंती पच्छा पुण धम्मखंतित्ति ॥ ७ ॥ एमेवऽद्दवमज्जवमुत्तीओ हुंति पंचभेयाओ । पुव्वोइयनाणं जइगो इत्थंपि चरमदुगं ॥ ८ ॥ इहपरलोगादणविक्खं जमणसणाइ चित्तणुट्ठाणं । तं सुद्धनिज्जराफलमित्थ तवो होइ नायो ॥ ९ ॥ आसवदारनिरोहो नर्मिदियकसायदंडनिग्गहओ । पेहातिजोगकरणं तं सव्वं संजमो नेओ ॥ १० ॥ गुरुसुन्ताणुनायं जं हियमियभासणं ससमयम्मि । अपरोवतावमणवं तं सच्चं निच्छियं जइयो ॥ ११ ॥ आलोयणाइदसविहजलओ पावमलखालणं विद्दिष्णा । जं दव्वसोयजुत्तं तं सोयं जइजणपत्थं ।। १२ ।। पक्खीउवमाएं जं घम्मोवगरणाइलोभरेगेण । वत्थु - स्सागहणं खलु तं आकिंचनमिह भणियं ।। १३ ।। मेहुणसन्नाविजएण पंचपरिवारणापरिच्चाओ। बंभे मण्णवतीए जो सो बंभ
११ यतिधर्म
विंशिका
॥ १३ ॥