SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ श्रीराजशेखरीये संघ महोत्सवे ॥६१॥ दातरि श्रीः कर्मकरी सर्वफलदानं दानादिकपतिभारतीहरिहरिप्रेष्ठा ग्रहग्रामपूः, पातालोदकगोत्रदेवतमुनिश्मापाललोकप्रिये । पुण्याख्ये स्वपरप्रभुत्त्वकरणोद्युक्त प्रवेशः क मे, ध्यात्वेदं तदसूयकस्य सदने दारिद्रयमालीयते ॥ २१॥ सूराः पण्डिताः कलाविदस्तार्किका उपविद्याचतुराः सन्ति सर्वेऽपि विमृश्यमानाः, दातारमेव कृतज्ञं सर्वविदं भुक्तिमुक्ति-18 साधकं पश्यामः, कलौ यः पूजयति कलाविदः श्रमं वेत्ति, अतः कलावत्सु विचरति रामकर्णनलमुञ्जभोजवद्, उच्यतेविद्वयोऽजनि वाग्वशा परभवे विद्याविचारो घनः, सारासारविनिश्चयोऽथ करुणा धर्मस्ततः श्रीरियम् । इत्यादृत्य कृतज्ञतां सुमतिभिर्दानेश्वरैरन्वहं , युक्तं यद्विदुषामुपासनकृते श्रीः कर्मकारीकृता ॥ २२ ॥ समुद्रो रत्नाकरोऽपि क्षारत्त्वदोषदृषितः, चन्द्रः कलानिधिरपि सकलंकः, रविः प्रकाशात्मकोऽपि देहादिदाधकारी, मेघो महीहै पोषकोऽपि चपलाश्रयः, मेरुः सुवर्णमयोऽप्यदृश्यः, रुद्रमूर्तिरप्याकाशं शून्यं, सुधा सुधामयापि द्विजिह्वदंष्ट्राविषविकल्पा, सर्वम नोरथदात्र्यपि कामधेनुः पशुत्वाद् गुणग्रहणविकला, पारिजातोऽपि काष्ठरूपः, सुरमणिः कर्कर एव, अग्निस्तु रोगापहारकोऽपि दाघदः, जीवनं जीवनमपि बोलकं, पवनः सुखदोऽपि विरुद्धो दुःखदः, सर्वत्रैकैकमगुणं विना निर्वाहो न, परं दातरि सर्वदोपाभावः, यतः तुल्यमेवोपकारं करोति विश्वाश्वासकरो घनोऽपि तडिता गोधां मुधा याधते, दत्तेऽर्थः कुमुदाय न श्रियमहो पद्माय नेन्दुर्द्विषे । क्षुद्राङ्गाय जनाय नो वितरति प्रायः फलं पादपो, दाता सत्पुरुषः परं परहिते बद्धप्रयत्नः समम् ॥ २३ ॥ SASSASURES ॥६१॥
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy