________________
महोत्सवे
श्रीराज
शर्करा मृष्टत्वात् सर्वेभ्यो रोचते, एवं चन्द्रस्तथा धनं तथैव सरसानि वस्तूनि, तथा रामा सकामा गीतं च स्नानं च, परं यथाक्रम |8| भावानुशेखरकृते विरहिणः निःस्पृहस्य तृप्तस्य ऋषः निष्कामस्य च तत्त्वज्ञस्य शीतज्वराक्रान्तस्य तत्र वाञ्छाया अभावः, परं दाता सर्वत्र सर्वेषां
वृत्तिः संघ
निर्दोषता शीतलः, अत उच्यते
शिशिरता आद्रो दानजलैः करो निखिलमप्यङ्गं सुधासिन्धुगं, वाक् सारस्वतदुग्धवार्द्धिविविधप्रोल्लेखकल्लोलभाम् ।
पावनता ॥६ ॥ धीः कारुण्यसुधासरः सुखलहर्यालिङ्गनव्यापृता, सन्नेवं शिशिरस्ततो हृदि कृतो लोकस्य तापच्छिदे ॥१९॥
दारिद्य पुरुषे पुरुषे च महान् विशेषः, 'वाजिवारणलोहानां, काष्ठपाषाणवाससाम् । नारीपुरुषतोयानामन्तरं महदन्तरम् ॥१॥ स विपक्षता पुनः पुत्रो नरकात्पूर्वजानुद्धरति, तेनैव जातेन कुलं सुकुलं, दिनं सुदिनं, अपत्यशब्दोऽपि सार्थकः, शास्त्रपि गीयते- 'वानेयं 8| गृह्यते पुष्पमङ्गजस्त्यज्यते मलः।" मुक्तानां सगुणत्त्वादेव मूल्यं, रत्नादीनां च, अतः स पुत्रः पवित्र उच्यते
मूकः पूज्यसदस्युदारवचनो जल्पेषु दुर्वादिनां, पूज्यानां ऋधि भीलुकः परचमूदृष्टौ प्रकृष्टायुधः । द्यूतादिव्यसनक्षणेषु कृपणः पात्रेषु दानेश्वरः, पश्चाट्रोजनकमणि प्रथमकः कार्ये सतां कोऽपि ना (पुमान्)॥२०॥
8 ॥६ ॥ धनं सर्वस्य सुखदं, दारिद्रयं महाकष्टादपि रोगादपि अन्धत्वादपि मुखत्वादपि एकाकित्वादपि परदेशवासित्वादपि असुभदगत्वादपि कुरूपत्वादपि अतीव दुःखदायि, दाता तु तद् दारिद्रयं समूलघातं हन्ति सर्वत्र दानवज्रप्रहारेण, यस्तु दातारं निन्दति, पुरुषं & | आत्मीयामत्रं ज्ञात्वा तस्य गृहे तिष्ठति, अत आह
RECACARA
2985