SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ दाता सत्र सुरद्रुमसमश्च श्रीराज- ___ 'गतिरन्या गजेन्द्रस्य, गतिरन्या खरोष्ट्रयोः । गतिरन्यैव सिंहस्य, लीलादलितदन्तिनः॥१॥ तथा विदुषामन्यैव वाग्, शेखरीये| & मूर्खाणामन्यैव, अन्य एव रसो दुग्धस्य, अन्य एव दुग्धस्य भावः, यस्य कोशे यद्भवति स तस्य सत्रं विस्तारयति, साक्षाद्संघ 8 दृश्यते च, यतःमहोत्सवे तर्कव्याकरणादिशास्त्रनिवहस्याचार्यवृन्दारकैर्धार्थ धनिभिर्विशालमातिभिभोज्यादिसद्वस्तुनः । ॥६२॥ तल्लाभेन तदर्थिभिः प्रमुदितैः सम्यक् तदीयस्तुतेस्तन्निन्दोत्थितपातकस्य तु खलैः सत्रं कृतं स्पर्द्धया ॥२४॥ चतुर्षु युगेषु दातारोऽभूवन् , कृते मान्धातृमुकुन्दहरिश्चन्द्रनहुषादयः, त्रेतायां रामादयः, द्वापरे युधिष्ठिरादयः, कलौ विक्रमादयः, हीनकलौ कुराजकरकलिते दुष्टखलवचनमये विद्याविकले दैवतप्रसादशून्ये मन्त्रप्रभावहीने जलददयादारिद्र थे कल्पद्रुमादिदानरहिते ये दातारो ददति तीर्थयात्रां वितन्वंति तीर्थानुरंति जीवदयाद्युद्घोषणामुद्घोषयन्ति शासनमुद्दीपयन्ति शान्तिकपौष्टिकरथयात्राजलयात्रास्वजनोपकारमित्रपरिजनस्वामिकार्य कुर्वन्ति ते वर्ण्यन्ते, अर्हच्चक्रभृतां सुरेन्द्रनिधयः षट्खण्डराज्यं वशे, सौरीणामपि तत्तदर्थनिचयाः कर्णस्य सौरो वरः। जीमूतस्य कराग्रगः सुरतरुर्देवो विशालापतेर्दानं तैः सुकरं कलौ कृशधनान् सर्वस्वदातृन स्तुमः ॥२५॥ परमेश्वरस्य त्रिभुवनजनकामितदातुः कर्मरूपस्य तस्याक्षराणि शुभाशुभमयानि करलिखितानि सन्ति सर्वस्य, अतः सत्पुरुपास्तस्यैवाशां कुर्वन्ति, तमेव स्तुवन्ति, प्रातरुत्थाय तमेव पश्यन्ति, करतार इति या संज्ञा सा करस्यैव, करतारुहस्तस्यापि चागु 4546455 ॥ ६२॥
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy