SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ श्रीराजशेखरकृते संघ महोत्सवे ॥ ५८ ॥ प्राग्दारिद्रयलिपिं भनक्ति लिखितां दैवेन भालेऽर्थिनां, प्रत्यक्षानिव दर्शयत्यतिगतान् प्राच्यानुदारान् कवीन् । धत्ते दुष्टयुगेऽपि शिष्टयुगतां लक्ष्मीं प्रकृत्या चलामाचन्द्र स्थिरतां नयत्ययमहो दानेन सिद्धः कृती ॥ १३ ॥ मूलवशीकरणहेतोरौषधानि मेलयन्ति, तिलकादि कुर्वति, मन्त्रान् गृह्णन्ति, पर्वतादौ जपध्यानहोमेन यत्नान् कुर्वन्ति, भूतप्रेतपिशाचजटिलामरण्यानीं भ्रमन्ति, सिद्धान् सिद्धौषधं प्रार्थयन्ति, देशान्तराणि भ्रमन्ति, निद्रां कुटुम्ब पत्नीं पुत्रान् मातापितॄन् मुक्त्वा जनं जनं पृच्छन्ति, तथापि सिद्धिस्तेषां सन्देहास्पदं परं दानेनाऽऽमोक्षं सर्वमनोरथप्राप्तिः, यतः- आदौ पात्ररतिस्ततः कृशदया निर्लोभता निर्मला, धर्मश्रीरथ कीर्त्तिरिन्दुकुमुदाहङ्कारसर्वकषा । स्वर्भोगर्द्धिरथानघा नृपरमा चारित्रलक्ष्मीरधाकृष्टा मुक्तिरुपैत्यहो वितरणं स्त्रीवश्यसिद्धौषधम् ॥ १४ ॥ आदौ तावन्मनुष्याः सामान्याः कलाविदः, तदनु पातालवासिनो देवाः, ततो व्यन्तरज्योतिष्कसुरसुरपतिअहमिन्द्रगणधरादयः, तेभ्योऽपि त्रिभुवनस्वामी छत्रत्रयच्छायासुखशिराः तीर्थकरस्तस्यापि करः यस्य करतार इत्याख्या पञ्चशाखः साक्षात् कल्पद्रुमः सोऽपि दातुः करादधो भवति, अत एवोच्यते यो बभ्राम ससंभ्रमप्रणत भूपालेन्द्र पृष्ठस्थले, विश्वं वात्सरिकप्रदत्तिसुधिया प्रोज्जीवयामास यः । यः साध्वाद्यनवद्यसंघशिरसि क्रीडोचितः सोऽर्हतः, पाणिः स्याद्यदनुग्रहाद् गृहिकराधस्तां स्तुमो दातृताम् ॥ १५ ॥ धन्यः कृती सर्वत्रोचितां पूजां करोति, आसनादिकां कुसुममयीं चाष्टम्यां रुद्रस्य एकादश्यां नारायणस्य चतुर्दश्यां ब्रह्मणः सन्ध्यायां सूर्यस्य विवाहादौ गणपतेः अन्नोदये साधोर्यथा तीर्थेषु तीर्थनायकानां कुटुम्बस्य च परं लक्ष्म्याश्रिताः सकलाः शोभा दारि श्रीर्बुद्धिश्च सिद्धार्थता च ॥ ५८ ॥
SR No.600390
Book TitlePratya Saraswat Vibhram Dan Shatrinshika Visheshanvati Vinshatika Cha
Original Sutra AuthorN/A
AuthorRushabhdev Kesarimal Samstha
PublisherRushabhdev Kesarimal Samstha
Publication Year1927
Total Pages210
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy